________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिक्षानिरूपणम् पृथिव्यादीनां षणामपि जीवनिकायानां भक्षणं कृत्वा तेषां शरीर स्वात्म सात्कुर्वन्ति, 'अबरे वि य णं तेसि पुढवी नोगियागं आयत्ताणं जाव कूराणं' अपराण्यपि च खल्लु तेषां सकर्म मोगाप समुत्पन्नानां पृथिवीयोनिकानाम्आर्यादारभ्य करान्तानां जीवानाम् 'सरीरा' शरीराणि, ‘णाणावण्णा जाव मक्खाय' नानावर्णरसगन्धस्पर्शविशिष्टानि भवन्तीति, आख्यातानि तीर्थकरैरिति, 'एगो चेव आलावगो सेता तिणि पत्थि' एतन्नेक एवाऽऽलापको भवति, शेषास्त्रय आलापका न सन्ति न भवन्तीत्यर्थः, 'अहावरं' अथा. ऽपरम् 'पुरकावाय' पुराऽऽख्यातम् इहेगइया सत्ता' इहैकनये सत्या:-मागिनः 'उदगजोणिया' उदकयोनिका-उदकेषु जायमानाः 'उदगसंमवा' उदकसम्भवाःउदकस्थितिकाः 'जाब कम्पनियाणे' यावत्कर्भ निदानेन-कर्मप्रेरिताः सन्तः 'तस्थ वुकमा तत्र-जले एव व्युत्क्रमा:-जले परिवर्द्ध मानाः ‘णाणाविहजोणिएसु उदएम' नानाविधयोनिकेषु अनेकजातीय केषु उदकेषु रुकवत्ताए विउति' वृक्ष. तया विवर्तन्ते समुत्पधन्ते, इह जगति अने के जीवा जले उत्पधन्ते जले तिष्ठन्ति का आहार करते हैं और उन्हें अपने शरीर के रूप में परिणत करते हैं। उन आर्य से लेकर क्रूर पर्यन्त के पूर्थोक्त वनस्पति जीवों के अन्य शरीर भी होते हैं जो नाना वर्ण, गंव, रस और स्पर्श से युक्त होते हैं। ऐसा तीर्थ करी ने कहा है।
इसमें एक ही आलापक है, शेष तीन आलापक नहीं होते हैं।
तीर्थकर भगवान ने कहा है कि कोई-कोई जीव जलयोनिक, जल में स्थिा और जल में हो वृद्धि प्राप्त करने वाले होते हैं। यावत् वे अपने कर्म से प्रेरित होकर नाना प्रकार की योनि वाले जल में वृक्ष रूप से उत्पन्न होते हैं । तात्पर्य यह है कि इस लोक में अनेक जीव ऐसे આહાર કરે છે. અને તેને પોતાના શરીરપણથી પરિણમાવે છે. તે અનાર્યથી લઈને કર પર્વતના પૂર્વોક્ત વનસ્પતિ જીવોને બીજા શરીરે પણ હેય છે, કે જે અનેક વર્ણ, ગંધ, રસ, અને સ્પર્શથી યુક્ત હોય છે. એ પ્રમાણે ती :- a छे.
આમાં એક જ આલાપક હોય છે. બાકીના ત્રણ આલાપ દેતા નથી.
તીર્થકર ભગવાને કહ્યું છે કેકઈ કઈ જીવો જલનિક, જલમાં સ્થિત, અને જલમાં જ વૃદ્ધિ પ્રાપ્ત કરવાવાળા હોય છે. યાવત તેઓ પિતાના કર્મથી પ્રેરિત થઈને અનેક પ્રકારની નિવાળા, પાણીમાં વૃક્ષપણાથી ઉત્પન્ન થાય છે.
કહેવાનું તાત્પર્ય એ છે કે-આ જગતમાં અનેક જીવો એવા હેય
For Private And Personal Use Only