________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८०
-
सूत्रकताङ्गसत्रे जले वर्द्धन्ते च-ते स्वसम्पादितपूर्व कर्मप्रेरिताः जले जायन्ते तेऽनेकप्रकारक जले वृक्षरूपेण समुत्पद्यन्ते । 'ते जीवा' ते जीवाः जले वृक्षरूपेण समुत्पना जलजा ज्ञेयाः । 'तेसि नानाविहजोणियाणं उदगाणं सिणेहमाहारेति' तेषां नाना विधयोनिकानामुदकानां स्नेहं स्नेहभावविशेषमेाऽऽहारयन्ति-आस्वादयन्तीत्यर्थः, 'ते जीवा' ते जीवाः जले जायभाना जल ना:-जलस्नेहाऽऽद्वारकाः 'आहारे ति' आहारयन्ति, किमाहारयन्ति तत्राह-'पुढवीसरीरं जाव सं।' पृथिवीशरीरं यावत् स्यात्, पृथिव्यादि षड्नीय निकायानां शरीराणि भुक्त्वा स्वरूपेण परिणामयन्ति, 'अबरे वि य णं' अपराण्यपि च खलु तसि उदगजोणियाणं रुक खाणं सरीरा णाणा. वण्णा जाव मक्खाय' तेषामुदकयोनिकानां वृक्षाणां नानावर्णानि यावदाख्यातानि, उदकयोनिकानामपराण्यपि नानावर्णस्पर्शा दियुक्तानि शरीराणि भान्तीयाख्यातानि । 'जहा' यथा 'पुढवी जोणियाण' पृथिवी योनिकानाम् 'रुकखाणं' वृक्षाणाम् 'चत्तारि गमा' चत्वारो गमा:-भेदाः अन्झारुहाग वि तहेव तणाणं ओसहोणं हरियाणं चत्तारि आलावगा माणिषव्या एक केक के' तथैव अध्यारुहागामपि तथैव तगा. नामोषधीनां हरितानां च चत्वार आलाप का भणितव्याः-पथा पृथिवीयोनि केषु वृक्षेषु हैं जो जल में उत्पन्न होते हैं, जल में स्थित रहते हैं और जल में पढते हैं। वे अपने किये पूर्वकर्मों से प्रेरित होकर जल में उत्पन्न होते हैं
और अनेक प्रकार के जल में वृक्ष रूप से जन्म लेते हैं । वे जीव नाना प्रकार की योनि वाले जल के स्नेह का आहार करते हैं, पृथ्वीकाय आदि के शरीरों का भी आहार करते हैं और उसे अपने शरीर के रूप में परिणत करते हैं। उन जलयोनिक वृक्षों को अन्य शरीर भी नाना वर्ण गंध रस एवं स्पर्शवाले होते हैं।
जैसे पृथिवीयोनिकों में वृक्ष, तृग, ओषधि और हरित के भेद से चार आलापक कहे हैं, वैसे जल के विषय में नहीं कहना चाहिए । છે કે જેઓ પાણીમાં ઉત્પન્ન થાય છે. પાણીમાં સ્થિત રહે છે. અને પાણીમાં જ વધે છે, તેઓ પોતે કરેલા પૂર્વ કર્મોથી પ્રેરિત થઈને પાણીમાં ઉત્પન્ન થાય છે. અને અનેક પ્રકારના વૃક્ષરૂપે પાણીમાં જન્મ લે છે. તે અનેક પ્રકાર રની નિવાળા જીવો પાણીના નેહને આહાર કરે છે. પૃથ્વીકાય વિગે. રેના શરીરને પણ આહાર કરે છે અને તેને પિતાના શરીર રૂપે પરિણ માવે છે. તે જલનિવાળા વૃક્ષોને અનેક પ્રકારના વર્ણ, ગંધ રસ અને સ્પર્શવાળા બીજા શરીરે પણ હોય છે,
જેમ પૃથ્વી નિકમાં વૃક્ષ, તૃણ, ઔષધિ અને હરિત લીલેતરીના
For Private And Personal Use Only