________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतास्त्र अण्ड मेके जनयन्ति पोतमे के जनयन्ति, तस्मिन्नाडे उद्भिद्यमाने स्त्रियमे के जनयन्ति पुरुषमपि नपुंसकमपि । ते जीवा दहरा सम्म वायुकायमाहारयन्ति, आनुषा वृद्धाः वनस्पतिकायान् सस्थावरांश्च प्राणान् । ते जीवा आहारयन्ति पृथिवीशरीर यावत् स्यात् । अपराण्यपि च खलु तेषां नानाविधानामुरंपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यम्योनिकानामहीनां यावन्महोरगाणां शरीराणि नानावर्णानि नानागन्धानि यावदाख्यातानि ।।
अथाऽपर पुराख्यातं नानाविधानां भुं न परिसर्पस्थलचरपश्चेन्द्रियतिर्यग्योनिकानाम्, दद्यथा-गोधानां नकुलानां सिंहानां सरटानां सल्लकाना सरघाणां खराणां गृहकोकिलानां विश्वम्भराणां मूषकाणां मनुषाणां पदललितानां विडा. कानां योधानां चतुष्पदाम्, तेषां च खलु यथाबीजेन यथावकाशेन स्त्रियाः पुरुष स्य च यथा उर परिसांगा तथा भणितव्यं यावत् सारूपीकृतं स्यात् । अपराप्यपि च खलु तेषां नानाविधानां भुनपरिसर्पपश्चेन्द्रियस्थल वरतिर्यग्योनिकानां तद्यथा गोधानां यावदाख्यातानि।
अथाऽपरं पुराख्यातं नानाविधानां खवरपञ्चेन्द्रियतिर्यग्योनिकानाम्, तद्यथा -चर्मपक्षिणां रोमपक्षिणां समुद्गपक्षिणां विततपक्षिणाम्, तेषां च खलु यथा बीजेन यथाऽवकाशेन स्त्रियाः यथा-उर-परिसर्माणामाज्ञप्तम् । ते जीवाः दहराः सन्तो मातृगात्रस्नेहमाहारयन्ति, आनुपूर्व्या वृद्धाः वनस्पतिकायं त्रपस्थावरांश्च प्राणान । ते जीवा आहारयन्ति पृथिवीशरीरं यावत् स्यात् । आराण्यपि च खलु तेषा नानाविधाना खचरपश्चेन्द्रियतिर्यग्योनिकाना चर्मपक्षिणा यावदाख्यातानि ॥सू.१५ ५७।।
‘पञ्चेन्द्रिय प्राणियों में मनुष्य ही मोक्ष का अधिकारी होता है, अतएव सर्वप्रथम उनका निरूपण किया गया है । अथवा यों कहना चाहिए कि पंचेन्द्रिय जीव मनुष्य, तिर्यच, देव और नरक, चारों गतियों में होते हैं। किन्तु सर्वविरति के अधिकारी मनुष्य पंचेन्द्रिय ही होते हैं। उनके बाद तिर्थ चपंचेन्द्रिय ही देशविरत के अधिकारी हैं। - પંચેન્દ્રિય પ્રાણિયમાં મનુષ્ય જ મોક્ષને અધિકારી હોય છે, તેથી જ
સર્વ પ્રથમ તેનું નિરૂપણ કરવામાં આવ્યું છે, અથવા એમ કહેવું જોઈએ કે –પંચેન્દ્રિય જીવ, મનુષ્ય, તિર્યંચ, દેવ, અને નરક ચારે ગતિમાં હોય છે. પરંતુ સર્વ વિરતિના અધિકારી મનુષ્ય પચેન્દ્રિય જ હોય છે. તે પછી તિર્યંચ પચેન્દ્રિય જ દેશ વિરતિના અધિકારી છે. તેથી જ ચારિત્રની દષ્ટિથી
For Private And Personal Use Only