________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिशानिरूपणम् ३८९ ध्यागां स्वरूप कथितमिति पूर्वेणान्वयः, 'तं जहा तयथा 'कम्मभूमगाणं' कर्मभूमिगानाम्, केचन कर्मभूमिगाः कर्मभूमी कवचन समुपद्यन्ते तेषाम्, 'अकम्मभूमगाणं' आर्मभूमिगानाम् केचन अकर्मभूमिगाः अकर्मभूमौ जायन्ते तेषाम्, 'अंतरदीरगाणं अन्तद्वीपकानाम् अन्तद्वीपकेषु केचन जायन्ते तेषाम्, 'आरियाणं' आर्याणाम् के वनाऽऽर्या भवन्ति तेषाम् 'मिलक्खुयाणं' म्लेच्छा। केचन जायन्ते तेषाम् 'तेसिं च णं' तेषां च खलु अनेकपकाराणां मनुष्याणाम् 'अहावीएणं' यथा बोजेन-बीजमनतिक्रम्य यथावीनं तेन-स्वबीजाऽनुसारेण 'हावगासेणं' यथाकाशेन साकाशाऽ सारेण उत्पत्तिर्भवति, तदुःपत्तौ को हेतु स्तत्र'ह-इत्थीए' इत्यादि । 'इत्थीए' वि : 'पुरिसस्स य' पुरुषस्य च 'कम्मकडाए जोणिए' कर्मकृतयोनौ-कर्मकायोनिरेव तेपानुत्पत्तौ हेतुस्तत्र ते मनुष्याः समुत्स्यन्ते इति भावः । एत्थ णं मेहुणवत्तियाए' अत्र-कर्मकृतयोनौ खलु मैथुन प्रत्ययिकः 'णाम संजोगे समुप्पन्नई' नापसंयोगः समुत्पद्यते-उत्पत्तिकारणभूतयोनौ स्त्रियाः पुरु (स्य वा कम हेतु को मैथुनसंयोगो जायते, तादृशसंयोगाऽन. न्तरम् उत्पद्यमानाः 'ते दुह पो वि' ते-जीवाः द्वयोरपि स्त्रीपुंसोः 'सिणेहं संचिणंति' स्नेहं संचिन्वन्ति, द्वयोरपि स्नेहस्य-स्निग्ध मावस्याऽऽहारं कुर्वन्तीत्यर्थः । 'तत्थ णं जीना इत्थित्तार पुरिसताए णपुंपगत्ताए विउति' तत्र खलु जीता। अनेक प्रकार के मनुष्यों का स्वरूप कहा है । वह इस प्रकार है-कोई मनुष्य कर्मभूमिज होते हैं, कोई अकर्मभूमिज होते हैं और कोई अन्तर्वीपज होते हैं। कोई आर्य होते हैं, कोई अनार्य-म्लेच्छ होते हैं। इन जीवों की उत्पत्ति अपने अपने बीज और अवकाश के अनुसार होती है। स्त्री और पुरुष का पूर्वकर्म के अनुसार निर्मित योनि में मैथुन प्रत्ययिक संग उत्पन्न होता है । उस संयोग के अनन्तर उत्पन्न होने वाले दोनों के स्नेह का आहार करते हैं। वे जीव वहां स्त्री रूप से,
અનેક પ્રકારના મનુષ્યોનું સ્વરૂપ કહ્યું છે. તે આ પ્રમાણે છે. -કેઈ માણસ કર્મભૂમિ જ હોય છે. કેઈ અકર્મ ભૂમિ જ હોય છે. અને કોઈ અન્તર દ્વીપ જ હોય છે. કેઈ અન્ય હોય છે. કેઈ અનાર્ય હોય છે. એટલે કે મ્યુચ્છ હોય છે. આ જીવોની ઉત્પત્તિ પિત પિતાના બીજ અને અવકાશ પ્રમાણે થાય છે. સ્ત્રી અને પુરૂષને પૂર્વ કર્મ પ્રમાણે નિર્મિત યોનિમાં મિથુન વિષયક સંયોગ ઉત્પન્ન થાય છે. તે સંયોગ પછી ઉત્પન થવાવાળે જીવ બનેના સ્નેહને આહાર કરે છે.
For Private And Personal Use Only