________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतासूत्र खीतया पुरुषतया नपुंपकतया विवर्तन्ते, तादृश योनौ जीवाः स्त्रो पुनपसमावेन समुत्पद्यन्ते 'ते जीवा माओ उप पिउसुकं तं तदुनयं संसटुं कलसं किब्धिसं तं पढ़मत्ताए आहारमाहारेति' ते समुत्सद्यमाना जोषाः प्रथपतया-सर्वतः पथमं मातुरात पितुः शुक्रं तदु मयं संसृष्ट-परस्परमिलितं कलुपम् -मलिनं किलिषम् - अपवित्र माहारमाहारयन्ति, ते जीवाः प्रथमतः पित्रोः शुकयोगिते ए। स्वशीर निर्माणार्थ गृहन्ति तो पच्छ।' ततः पश्चात् 'जं से माया णा गाविहाभो' या सा माता नानाविधान 'रसविहीओ' रमविधीन-रसान्वितान्-रस संयुक्तान् 'आहार' आहारान-भक्षणीय िशेषान् 'आहारेइ' आहारयति-तदीयमाता भक्षयति, 'तओ एकदेसेणं' ततः तदनन्तरम् एकदेशेन-मातृभुक्त हारस्यैकदेशेन न तु सम्पूर्ण तया ते समुत्पत्स्यमानजीवाः 'ओयमाहारेति' ओजः-उत्सतिस्थाने आहार पुद्गलसमूहम् आहारयन्ति आणुपुग्वेण वुढा' आनुपूर्येण-क्रमशः वृद्रा:-आहारपाकपरम्परयाऽभिवृद्धाः सन्तः गर्भावस्था पूर्णीकृत्य 'पलियागमणुगन्ना' परिपाक पुष्टिभावमनुमाप्ताः-आपन्नाः 'तमो कायाओ' ततः कायात्-मातुः शरीरात् 'अभिनिवट्टमाणा' अभिनिवर्तमाना:-निस्तरन्नो बहिरागच्छन्तः 'इत्यि वेगया. पुरुष रूप से और नपुंसक रूप से उत्पन्न होते हैं । वे जीव वहाँ सर्वप्रथम माता के आर्तव और पिता के शुक्र के सम्मिश्रण को, जो मलिन और अपवित्र होता है, उसका भाहार करते हैं अर्थात् अपने शरीर आदि का निर्माण करने के लिए माता पिता के रजबीर्य को ग्रहण करते हैं । तत्पश्चात् वे जीव माता जो नाना प्रकार के रसयुक्त पदार्थों का आहार करते हैं। उसके एकदेश (भाग) का, सम्पूर्ण का नहीं, ओज आहार करते हैं । वे धीरे धीरे वृद्धि को प्राप्त होते हुए, गर्भावस्था पूर्ण होने पर, पुष्टि को प्राप्त करके माता के शरीर में से
તે ત્યાં આપણાથી, પુરૂષ પણાથી અને નપુંસક પણાથી ઉત્પન્ન થાય છે. તે જીવે ત્યાં સૌથી પહેલાં માતાના આર્તવ અને પિતાના શુકના સંમિશ્રણને કે જે મલિન અને અપવિત્ર હોય છે, તેને આહાર કરે છે અર્થાત્ પિતાના શરીર વિગેરેનું નિર્માણ કરવા માટે માતા પિતાના રજ, વિર્યને ગ્રહણ કરે છે. તે પછી એ જ માતા જે અનેક પ્રકારના રસયુક્ત પદાર્થોનો આહાર કરે છે, તેના એક દેશને (ભાગ) સંપૂણને નહીં જ. આહાર કરે છે. તેઓ ધીરે ધીરે વૃદ્ધિને પ્રાપ્ત થતા થકા ગર્ભાવસ્થા પૂરી થયા પછી પુષ્ટિ મેળવીને માતાના શરીરમાંથી બહાર આવે છે. તેમાં કઈ
For Private And Personal Use Only