________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८२
सूत्रकृतागसूत्रे जोणियाणं उदगाणं सिणेहमाहारेति' ते उदकाधवच्छिन्नाः बनस्पतिनीगा अनेकविधाः अयोनि कानामुदकानां स्नेहयाहारयन्ति, तमेवोपनीव्य जीवन्ति, 'ते जीवा आहारे ति पुढवीसरोरं जाव सं ते जीवा आहारयन्ति पृथिवीशरीर यावत् स्यात्-पृथिव्यादीनां शरीरमुरभुज्य स्वरूपेग परिणयन्ति, 'आरेवि य णं तेसिं उदगमोणियाणं उदगाणं जाव पुकवलच्छिमगाणं सरीरा पाणावणा जाव मक्खाय' अपराण्यपि च खलु तेषामुदकादारभ्य पुष्कराक्षपर्यन्तानां ततोऽन्यान्यपि शरीराणि नानावर्णस्पर्शादिमन्ति भान्ति, इति तीर्थकरादिभिराख्यातानि, किन्तु 'एगो चेव आलावगो' आलापकश्चैक एव, न तु पूर्ववचत्वार इहाऽऽलापकाः ॥सू०१२-५४॥
मूलम्-अहावरं पुरक्खायं इहेगइया सत्ता तेसिं चेव पुढवीजोणिएहिं रुखेहिं रुख जोणिएहिं रुक्खेहिं रुक्ख जोणिपहि मूलहिं जाव बीएहिं रुक्ख जोणिएहिं अज्झारोहेहि अज्झारोह. जोणिएहिं अज्झारोहेहिं अज्झारोहजोगिएहिं मूलहिं जाव बीएहिं पुढविजोणिएहिं तणेहि तणजोणिएहि तणेहिं तणजोणिएहिं मूलेहिं जाव बीएहिं एवं ओसहीहि वि तिन्नि आलावगा, एवं
चाहिए। यहाँ तो उनका उल्लेख मात्र ही पर्याप्त है। वे जीव अनेक प्रकार के अयोनिक अप् के स्नेह का आहार करते हैं और उसी के सहारे जीवित रहते हैं। वे पृथ्वी आदि के शरीर का भी आहार करते हैं
और उन उदक आदि जीवों के नाना वर्ण गंध रस और स्पर्श वाले अन्य शरीर भी होते हैं । ऐसा तीर्थकरों ने कहा है । यहां एक ही आलापक होता है, पहले के समान चार आलायक नहीं होते ॥१२॥ તેને ઉલેખ માત્ર જ બસ છે. તે છ અનેક પ્રકારના અકાય નિક, અપુ-જલના આહાર કરવાવાળા, હેય છે અને તેનાજ આશ્રયથી જીવતા રહે છે. તેઓ પૃથ્વી વિગેરેના શરીરને પણ આહાર કરે છે. અને તેને પિતાના શરીરના રૂપથી પરિણમાવી લે છે. તે ઉદક વિગેરે જેના અનેક વર્ણ, ગંધ, રસ અને સ્પર્શવાળા બીજા શરીર પણ હોય છે. એ પ્રમાણે તીર્થકરેએ કહેલ છે. અહિયાં એક જ આલાપક હોય છે, પહેલાંની જેમ ચાર આલાપકે અહિયાં હોતા નથી. સૂ૦ ૧૨
For Private And Personal Use Only