________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
-
૨૦૯
सूत्रकृतात्रे
पृथिव्येव योनिरुत्पत्तिस्थानं येषां ते तथाभूता भवन्ति 'पुढची संभवा' पृथि वीसम्भवाः पृथिवीतो जाताः, 'तत्थ वुक्कमा' तत्र व्युत्क्रमा' - पृथिव्यामेव वर्द्धनशीलाः 'जाव कम्पनियाणे' यावत्कर्मनिदानेन कर्मणाऽऽकृष्यमाणाः सन्त एव तत्र समुत्पद्यन्ते । ' जाणाविह जोगियासु पुढवीसु' नानाविधयोनिका पृथिवी 'आयत्ताए' आर्यतया भार्याख्यवनस्पतिविशेषरूपेण 'वायताए' वायतया - तदाख्यवनस्पतिविशेषरूपेण 'कायता ए' कायतया 'कूहणत्ताए' कूरणतया 'कंगचाए' कन्दुकतया 'उच्वेहणियतार' उपनिहिकतया 'निव्वेहनियत्ताए' निर्वेहणिकतया 'सच्छताए' सच्छत्रतया 'छत्तगत्ताए' छत्रकनया, 'वासाणियत्ताए' वासानिकतया 'क्रूरताए' क्रूरतया - उत्तन्नामकवनस्पतिविशेषरूपेण 'विउर्हति' विवर्तन्ते तद्रूपेण समुत्सयन्ते, 'ते जीवा तेसिंणाणाविश्नोजिया' ते जीवा स्तासां नानाविधयशेनिकानाम् 'बुढवीणं' पृथिवीनाम् 'सिणेहमाहारेति' स्नेहं गतस्नेहभावम् आहारयन्ति - आस्वादयन्तीत्यर्थः, 'ते वि जीवा' तेऽपि जीवाः 'आहारेति' आहारयन्ति आहारं कुर्वन्तीत्यर्थः किमाहारयन्ति तत्राsse 'पुढवीसरीर जात्र संतं पृथिवीशरीरं यावत् स्यात् अर्थाचे जीवाः है, वह इस प्रकार है-कोई कोई वनस्पतिजीव पृथिवीयोनिक पृथ्वी से उत्पन्न होने वाले, पृथ्वीसंभव पृथ्वी में स्थित और पृथ्वीव्युत्क्रान्त अर्थात् पृथ्वी में ही बढने वाले होते हैं । यावत् वे अपने कर्म के निमित्त से कर्म से आकृष्ट होकर ही वहां उत्पन्न होते हैं । नाना प्रकार की योनि वाली पृथ्वी में 'आर्य' नामक वनस्पति के रूप में तथा वायु, काय, कुहण, कंदुक, उपनिहिका, निर्वेहणिका, सच्छत्र, छत्रक, वासनिका, क्रूर इत्यादि वनस्पतियों के रूप में उत्पन्न होते हैं। ये वनस्पतिकाय के जीव उन नाना प्रकार की योनियों वाली पृथ्वी के स्नेह को आहार करते हैं । वे पृथ्वी आदि छहों कार्यों के शरीरों
,
Acharya Shri Kailassagarsuri Gyanmandir
છે. તે આ પ્રમાણે સમજવા કાઇ કાઇ વનસ્પતિ જીવા પૃથ્વિર્યેાનિકથી ઉત્પન્ન થવાવાળા પૃથ્વીસ ભત્ર, પૃથ્વીમાં સ્થિત અને પૃથ્વીમાં વ્યુત્ક્રાંત અર્થાત્ પૃથ્વીમાં જ વધનારા હાય છે. યાવત્ તેએ પાતાના કર્મના નિમિત્તથી ક્રમ થી ખે'ચાઇને જ ત્યાં ઉત્પન્ન થાય છે. અનેક પ્રકારની યોનીવાળી પૃથ્વીમાં ‘આય' નામની વનસ્પતિ રૂપે તથા વાયુ, કાય, કુડણુ ક‘દુક અપનિહિકા, નિવહુણિકા, સચ્છત્ર, છત્રક વાસનિકા, કર વિગેરે વનસ્પતિયોના રૂપથી ઉત્પન્ન થાય છે. આ વનસ્પતિ કાયના જીવો તે અનેક પ્રકારની ચેાનિવાળી પૃથ્વીના સ્નેહના માહાર કરે છે. તે પૃથ્વી વિગેરે છએ કાયના શરીરાને
For Private And Personal Use Only