________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थचोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिक्षानिरूपणम् पुडवीसरीरं आउसरीरं जाव सारूविकडं संतं, अवरे वि यण तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सरीरा णाणावना जाव मक्खायं । सू०७॥४९॥
छाया-आयाऽपर पुराख्यातम् इहैकतये सत्वाः अध्यारुहयोनिकाः अध्या. रुहसम्भवाः यावत् कर्मनिदानेन तत्र व्यु-क्रमाः अध्यारुहयोनिकेषु अध्यारुहत्या विवर्तन्ते । ते जीता स्तेषामध्यारुहयोनिकानामध्याहाणां स्नेहमाहारयन्ति, ते जीना आहास्यन्ति पृथिवीशरीरमप्शरीरं यावत् सारूपीकृतं स्यात् । अपराण्यपि च खलु तेषामध्यारुहयोनिकानामध्यारुहाणां शरीराणि नानावर्णानि यावदाख्यातानि । मु०७-४९॥
टीका--'अहावर' अथाऽपरम् 'पुरावा' पुराख्यातम्, तीर्थकरेण वृक्षयोनिकाऽध्यारुहयोनिकाऽधारुहादुपरिअपि वनस्पतिविशेषो जीवो भवतीति पति. पादितः, 'इहे गइया' है कतये 'सत्ता' सत्ता:-जीवाः 'अज्झारोहजोणिया' अध्यारुहयोनिकाः, अध्यारुहो योनिः- उत्पत्तिकारणं येषां ते तथाभूता भवन्तीति, 'अज्झारोहसंभवा' अध्यारुहसंभवा:-तत्रैव मिद्यमानाः 'जाव' यावत् 'कम्म नियाणेण' कर्मनिदानेन-कर्मणाऽऽकृष्टाः, 'तस्थ बुकमाः-तत्र व्युत्क्रमाः-तत्रैव बीमामा, 'अज्झारोहजोणिएसु' अध्यारुहयोनिकेषु अज्झारोहत्ताए' अध्यारुहतया-अध्यारुहम्वरूपेण 'विउद॒ति' विवर्तन्ते उत्पद्यन्ते जायन्ते इति यावत्, 'ते जीवा तेसिं अज्झारोहजोगियाणं अज्झारोहाणं सिणेहमाहारेति' ते-उपरि कविता
'अहावरं पुरक्खाय' इत्यादि।
टीकार्थ-तीर्थकरों ने वृक्षयोनिक अध्यारहयोनिक अध्यारुह जीवों के ऊपर भी वनस्पतिकाय के जीवों का अस्तित्व कहा है। वह इस प्रकार है____कोई कोई जीव अध्यारहयोनिक अर्थात् अध्यारुह से उत्पन्न होने वाले, अध्यारह के आश्रित रहने वाले और अध्यारुह में ही बढ़ने वाले होते हैं। वे कर्म के वशीभूत होकर अध्यारुह योनिक जीवों में अध्यारुह रूप से उत्पन्न होते हैं । वे जीव उन अध्यारुहयोनिक अध्या.
'अहावर पुरक्खाय' इत्यादि
ટીકાર્થ– તીર્થકરોએ વૃક્ષ નિવાળા અધ્યારૂહ કેનિક અધ્યારૂહ જીવોની ઉપર પણ વનસ્પતિકાયના જીવે નું અસ્તિત્વ કહેલ છે તે આ પ્રમાણે છે
કોઈ કઈ જીવ અધ્યારૂહ નિવાળા અર્થાત્ અધ્યારૂહથી ઉત્પન્ન થવાવાળા, અધ્યારૂહના આશયથી રહેવાવાળા, અને અધ્યારૂહમાં જ વધવાવાળા હોય છે. તેઓ કમને વશ થઈને અદયાહન વાળા ઓમાં અધ્યાહ
For Private And Personal Use Only