________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिक्षानिरूपणम् ३७१
मूलम्-अहावरं पुरक्खायं इहेगइया सत्ता पुढविजोगिया पुढविसंभवा जाव णाणाविहजोगियासु पुढवीसु तणत्ताए विउहृति, ते जीवा तेसिं णाणाविहजोणियाणं पुढवीणं सिणेहमाहा. रेति जाव ते जीवा कम्मोववन्ना भवंतीति मक्खायं ।सू.९।५।। ___ छाया-अथाऽपर पुराख्यातमिहै कतये सत्त्वाः पृथिवीयोनिकाः पृथिवीस मनाः यावन्नानाविधयोनिकासु पृथिवीषु तृणतया विवर्तन्ते । ते जीवा स्तासां 'नानाविधयोनिकानां पृथिवीनां स्नेहमाहारयन्ति यात्ते जीवाः कोपपन्नका भवन्तीत्याख्यातम् ॥९-५१॥ ___टीका-'अहावर पुरक वाय' अथाऽपर पुराख्यातम् इहे गया' इहै कतये 'सत्ता' सत्तास्तृणादिवनस्पतिरूपेण सञ्जायन्ते, 'पुढीनोणिया' पृथिवीयोनिकाः, पृथिवीयोनिरुत्पत्तिकारणं येषां तथाभूताः भवन्ति, तथा 'पुढवीसभवा' पृथिवीसम्भवाः-पृथिवीतो जाताः पृथिव्यामेव वर्तमानाः पृथिव्याः रसमास्वादयन्तो वदन्तेऽपि तत्रैव । इत्थंभूनास्तृणलावनस्पतिविशेषा जीवाः 'जाव' यावत् ‘णाणाविहजोणियासु पुढवीसु' नानाविधयोनिकासु-अनेकप्रकारकजातीयकामु पृथिवीषु 'तणत्ताए तृणतया-तृणाकारेण 'विउटुंति' विवर्तन्ते समुत्पद्यन्ते, 'ते जीवा:-ते तृणादिलघुस्थूलशरीरावच्छिन्नाः पाणिविशेषाः 'तेति' तासाम् ‘णाणाविहजोणियाणं' नानाविषयोनिकानाम्, ओकाऽने कविनातीयजातीयकानाम, 'पुढवीणं'
'अहावरं पुरक्खायं इत्यादि।
टोकार्थ--तीर्थकर भगवान् ने वनस्पतिकायिक जीवों का अन्य प्रकार भी कहा है । कोई कोई जीव पृथ्वी से उत्पन्न होते हैं। पृथ्वी पर ही स्थित होते हैं और पृथ्वी पर ही वृद्धि को प्राप्त होते हैं। वे अनेक प्रकारकी पृथ्वी के ऊपर तृण के रू। में उत्पन्न होते हैं। छोटे या बड़े शरीर से युक्त वे प्राणी उस नाना प्रकार की जाति वाली पृथ्वी के स्नेह
'अहावरं पुरक्खाय' इत्यादि
ટીકા–તીર્થકર ભગવાને વનસ્પતિ કાયવાળા જેનો બીજો પ્રકાર પણ કહેલ છે. કેઈ કઈ છે પૃથ્વીકાયથી ઉત્પન્ન થાય છે. પૃથ્વીકાય પર જ સ્થિત રહે છે. અને પૃથ્વીકાય પર જ વધે છે. તેઓ અનેક પ્રકારના પૃથ્વીકાય ઉપર તૃ રૂપે ઉત્પન્ન થાય છે. નાના કે મોટા શરીરે થી યુક્ત તે પ્રાણયો તે અનેક પ્રકારની જાતવાળી પૃથ્વીના સનેહને આહાર કરે છે,
For Private And Personal Use Only