________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिक्षानिरूपणम्
टीका--'एवं' एवं यथा पृथिव्यां तृण नातीयका जीवाः सम्भनन्ति, तथापृथिवीयोनिकवणेष्वपि जीवा भवन्ति, 'पुटवोजोणि रसु' पृथिवीयोनिकेषु-पृथिव्यां जायमानेषु 'तणे' त गेषु-नृग नातीयकेषु 'तण नाए' तृणतया-तृणरूपेण 'विउद्धृति' विवर्तन्ते-समुम्पयन्ते तृणजातीयका जीवाः । 'ज.व मक्खाय' याव. दाख्यातम् तृणरूपेण जायन्ते-वर्द्धन्ते तेनैव लद्रसमेवाऽऽस्वादयन्ति-इत्यादि सर्व पूर्वव्याख्यानस्पृक तत एव अनुसन्वेयम् ।।मू०१०-५२॥
मूत्रम्-एवं तण जोणिएसु तणेसु तणत्ताए विउदृति, तण. जोणियं तणसरीरं च आहारैति जाव मक्खायं । एवं तणजोणिएसु तणेसु मूलत्ताए जाव बीयत्ताए विउदृति ते जीवा जाव एवमक्खायं । एवं ओसहीण वि चत्तारि आलावगा। एवं हरियाण वि चत्तारि आलावगा ॥सू० १२॥५३॥ ___ छाया--एवं तृगयोनिकेषु तणेषु तृणतया विवर्तन्ते, तग योनिकं तृणशरीर. श्वाऽऽहारयन्ति यावदारुपातम्, एवं तग योनिकेषु तृणेषु मूलतया यावद बीनतया विवर्तन्ते ते जोषाः यावदेवमाख्यातम्. एवमौषधीष्वपि चत्वार आलापमा एवं हरित अपि चचार आलापकाः ॥१० ११-५३॥
टीका-'एवं तगजोणि एसु' पूपिदर्शि करू पे ग-तृग योनि के षु-तृ गोद्भवेषु 'तणेसु' तृणेषु केचन जीवाः 'तण तार' तगतया-तृगस्वरूपेण 'विउति' विवर्तन्ते-समु.
‘एवं पुढविजोगिएसु' इत्यादि।
टीका-जिस प्रकार पृथिवोयोनिक तृग जीव कहे गए हैं, उसी प्रकार पृथ्वीयोनिक तृगों में तृग रूप से उत्पन्न होने वाले जीव भी होते हैं । वे जीव पृथ्वीयोनिक तृणो में उत्पन्न होते हैं । उन्ही में स्थित रहते हैं और उन्हीं में बढ़ते हैं। उन्हीं के रस का आस्वादन करते हैं। इत्यादि समस्त कथन पूर्वसूत्र के अनुसार ही समझ लेना चाहिए ॥१०॥
‘एवं पुढवी जोणिरसु' त्यहि
ટીકાર્યું–જે રીતે પૃથ્વી એનિવાળા તૃણઘાસને જ બતાવ્યા છે. એજ પ્રમાણે પૃથ્વી નિવાળા માં તૃણ રૂપે ઉત્પન્ન થવાવાળા જીવ પણ હેય છે. તે જીવે પૃથ્વી યે નિવાળા તૃણે-ઘાસમાં ઉત્પન્ન થાય છે. તેમજ સ્થિત રહે છે. અને તેમાંજ વધે છે. તેના રસને આસ્વાદ ગ્રહણ કરે છે. વિગેરે સઘળું કથન પૂર્વ સૂત્રમાં કહ્યા પ્રમાણે જ સમજી લેવું જાઈએ સૂ ૧૧
For Private And Personal Use Only