________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे
३६८ जीवा बनस्पतिविशेषशरीराऽवच्छिन्नाः तेषामध्यारुहयोनिकानामध्याहाणां स्नेहरसनिष्पत्तिम् आहारयन्ति तदीय भुज्यमानरसं भज्यमानाः-जीवन्ति दद्धन्ते च । 'ते जीवा आहारेति' ते जीवा अ हारयन्ति 'पुढतीसरीरं आउ सरीर जाव सारू. विकड़े संत' ते- उपरितना जीवाः आहारयन्ति पृथिवीशरीरम् अप् यावत् तेजोवायुबनस्पतिशरीरम् । सारूपीकृतं स्यात् तमात्मसात्कृत्वा स्वस्वरूपमें कुर्वन्ति । 'तेसिं अज्झारोहजोणियाणं अज्झारोहाण' तेषामध्यारुहयोनिकानामध्यारहाणाम् 'अवरे वि' अपराण्यपि 'सरीरा' शरीराणि 'णाणावण्णा जाव मक्खायं नानावर्णानि शदाख्यातानि,नानावर्णरसगन्धस्पर्भवन्ति, अन्यानि शरीराणि तीर्थकरेण प्रतिपादितानि, इतोऽधिकः पूर्वसूत्राज्ज्ञेयः ।।मु०७-४९॥ . मूलम्-अहावरं पुस्क्खायं इहेगइया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा जाव कम्मनियाणेणं तत्थ वुक्कमा अज्झारोहजोणिएसु अन्झारोहेसु मूलत्ताए जाव बीयत्ताए विउठंति, ते जीवा तेप्तिं अज्झारोहजोणियाणं अज्झारोहाणं सिणेहमाहारेंति, जाव अवरेऽवि य णं तेसिं अज्झारोहजोणियाणं मूलाणं जाव बीयाणं सरीरा णाणावन्ना जाव मक्खायं ॥सू० ८॥५०॥
छाया-अथाऽपर पुराख्यातमिहैकतये सत्या अध्यारुहयोनिकाः अध्यारुहसम्मवाः यावत् कर्मनिदानेन तत्र व्युत्क्रमाः अध्यारुहयोनिकेषु आध्यारुहेषु मूल. रुह के स्नेह का आहार करते हैं । वे पृथिवीकाय, असाय, तेजस्काय, वायुकाय एवं वनस्पतिकाय के शरीरों का भी आहार करते हैं और उन्हें अपने रूप में परिणत करते हैं। उनके अध्यारूह योनिक अध्या. रूह वनस्पतिजीवों का अन्य शरीर भी नाना वर्ण, गंध, रस और स्पर्श वाले होते हैं, ऐसा तीर्थकर भावान् ने कहा है ॥७-४९॥ પણાથી ઉત્પન્ન થાય છે. તે છે તે અધ્યારૂ નિવાળા અધ્યારૂના અને હને આહાર કરે છે. તે પૃથ્વીકાય, અપકાય, તેજાય, વાયુકાય અને વનસ્પતિકાયના શરીરને પણ આહાર કરે છે. અને તેઓને પિતાના રૂપથી પરિમાવે છે તેઓના–અધ્યારૂહ યે નિવાળા, અધ્યારૂહ વ પતિ ના અન્ય શરીરે પણ અનેક વર્ણ, ગંધ, રસ અને સ્પર્શવાળ હોય છે એ પ્રમાણે તીર્થકર ભગવાને કહેલ છે. સૂ. ૭-૪લા
For Private And Personal Use Only