________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिशानिरूपणम् कानां वृक्षाणां स्नेहमाहारयन्ति-भोज्यतया आददते, वृक्षोपात्तमेव स्नेहं समनन्तः स्वस्थितिं कुर्वन्ति, 'ते जीरा आहारे ति' ते जीवा आहारयन्ति, 'पुढतीसरीरं आउतेउवाउवणस्सइसरी' पृथिवीशरीरम् -अप्तेजोवायुनिस्पतिशरीरम् आहार. यन्ति इति पूर्वेण सम्बन्धः। 'णाणाविहाण' नानाविधानाम्, 'तसथावराणं पाणाणं सरीरं अचित्तं कुवंति' बसस्थावराणां प्राणानां शरीरमचित्तं कुर्वन्ति । अचित्तीकृत्य 'परिविद्धत्यं' परिविध्वस्त-नष्टमायम्, 'तं सरोर' तच्छरीरम् 'नाव' यावत् सारूविकडं संत' सारूपीकृतं स्यात् । तच्छरीरं विपरिणमय्य : स्वस्वरूपेण विपरिणमयति 'अवरेऽवि य णं' अपराण्यपि च खलु 'तेर्सि' तेषाम् ‘रुकखनोणियाण' वृक्षयोनिकानाम् 'मलाणं' मूलानाम् 'कंदाण' कन्दानाम् 'खंधाण' स्कन्धा. नाम्, 'तयाण' त्वचाम् 'सालाण' शालानाम् 'पवालाण' प्रबालानाम् 'जाव' यावत् 'बीयाण' बीनानाम् 'सरोरा' शरीराणि 'णाणावणा' नानावर्गानि विभिन्न वर्णानि 'णाणागंधा' नाना गन्धानि 'जाव' यावत् 'जाणाविहसरीरपोग्गल विउनिया' नानाविधशरीरपुद्गलविकारितानि-विविधपकारकशरीरपुद्गलनिष्पादि. तानि वृक्षाऽपेक्षयाऽपराणि शरीराणि भवन्ति, ते जीवाः 'कम्मोववन्नगा' कर्मों पपन्नकाः कर्मवशीभूतास्तत्रोत्पन्नाः-कर्मणा हृतशरीरा इति यावत् भवन्ति, न तुईश्वराद्यपेक्षतत्तच्छरीरका भवन्ति। 'ति मक्खाय' इत्याख्यातं तीर्थकरादिभिरिति ॥मू०४-४६। पोषण प्राप्त करते हैं । वे पृथ्वी अप, तेज वायु और वनस्पति का भी आहार करते हैं और नाना प्रकार के स तथा स्थावर जीवों के शरीर को अचित्त करते हैं । अचित्त किये हुए उस शरीर को यावत् अपने शरीर के रूप में परिणत कर लेते हैं। उन वृक्षों से उत्पन्न मूल, कन्द, स्कंध, छाल, शाखा, कोपल यावन पीज रूप जीवों के शरीर नाना प्रकार के वर्ण तथा नाना प्रकार के गंध से युक्त होते हैं तथा नाना प्रकार के पुद्गलों से बने होते हैं वे जीव भी कमके वशीभूत होकर નેહથી પિષણ મેળવે છે. તે પૃથ્વી, અપૂ તેજ વાયુ અને વનસ્પતિના શરીરનો પણ આહાર કરે છે, અને અનેક પ્રકારના ત્રસ સ્થાવર જના શરીરને અચિત્ત બનાવે છે. અચિત્ત કરવામાં આવેલા તે શરીરને યાવત પિતાના શરીરના રૂપે પરિમાવી લે છે. તે વૃક્ષમાં ઉત્પન્ન થયેલાં મૂળ,
६, २४, ७स, शाम-n५१-यात् श्री ३५ रोना शरीर भने પ્રકારના ગધથી યુક્ત હોય છે. તે જ પણ કર્મને વશ થઈને ત્યાં ઉત્પન્ન
स०४६
For Private And Personal Use Only