________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतास्त्रे
अवदन-पर्यन्तो यस्य तथाभूतम्-अन्तरहितम् 'दीहमदं' दीर्घमध्वम्, 'चाउरंतसंसारकंता' चातुरन्तसंसारकान्तारम्, चतुरन्तं चतुर्विमागं नरकत्वादिभेदेन वदेव चातुरन्तं तच्च तत् संसारकान्तारं च चातुर्गतिकसंसारारण्यम् 'मुन्नो भुनो' भूयो भूयो भूयोऽनन्तवारमिति यावत् 'अणुपरियटिस्संति' अनुपर्यटिष्पन्ति-परिभ्र. मणं करिष्यन्ति ते णो सिन्झिस्संति' ते नो सेत्स्यन्ति-सिद्धिगति कदापि न प्राप्स्यन्ति । 'णो बुझिस्संति' नो भोत्स्यन्ति-बोधमागिनः केवलिनो न भविष्यन्ति 'जाव णो सम्बदुक्खाणं अंतं करिस्सति' यावन्नो सर्वदुःखानामन्तं करिष्यन्ति-सर्वाणिशारीरिकमानसादीनि तेषामन्तं-नाशं न करिष्यन्ति, 'एस तुला' एषा तुला-स्वयू. थिकानामपि 'एस पमाणे' एतत्पमाणम्-परपीडा न कर्तव्या एतदेव प्रमाणमन्यद. प्रमाणम् 'एस समोसरणे' एतत्समवसरणम्-आगमसारः-परपीडा न कर्तव्या इत्येवं प्रत्येकं जीवं मति सादृश्यम्, 'पत्तेयं तुला' प्रत्येकं तुला 'पत्तेयं पमाणे' प्रत्येक प्रमाणम्-परपीडा न कर्त्तव्या इत्येवं प्रत्येकं जीवं प्रतिप्रमाणम् ‘पत्तेयं समोसरणे प्रत्येकं समवसरणम्-परपीडा न कर्तव्या इत्येवं प्रत्येकं जीव पति शास्त्रसार, हिंसकानां मार्ग प्रदर्थाऽहिंसकानां मार्गमाह-'तत्य ण जे ते समणा माहणा एव माइक्खंति जाव पवेति' तत्र खलु ये ते श्राणा माहना एवमाख्यान्ति यावदेवं में वार-वार अर्थात् अनन्त वार परिभ्र नण करेंगे। वे सिद्धि नहीं प्राप्त कर सकेगे, बोध के भागी नहीं होंगे, यावत् सर्व शारीरिक-मानसिक दुःखों का अन्त नहीं कर सकेंगे। यही सब के लिए तुला है और यही प्रमाण है कि दूसरों को पीड़ा नहीं पहुंचाना चाहिए। इसके अति. रिक्त अन्य अप्रमाण है। परपीडा न उत्पन्न करना ही समवसरण अर्थात् आगम का सार है। यह सभी प्राणियों के लिए समान है। प्रत्येक के लिए प्रमाण है । प्रत्येक के लिए यही आगम का सार है। ચાર ગતિવાળા સંસાર રૂપી વનમાં વારંવાર અર્થાત્ અનંતવાર પરિભ્રમણ કરશે. તે સિદ્ધિ પ્રાપ્ત નહીં કરી શકે, બંધના ભાગી થશે નહીં. યાવત તેઓ શારીરિક અને માનસિક દુખેને અંત કરી શકશે નહીં. આજ બધાને માટે તુલા સમજવી. અને એજ પ્રમાણ છે કે-બીજાઓને પીડા કરવી ન જોઈએ. આ શિવાય બીજું અપ્રમાણે છે. આ પીડા ન ઉપજાવવી એજ સમવસ અર્થાત્ આગમને સાર છે. આ પણ પ્રાણ માટે સમાન છે. દરેકને માટે પ્રમાણ છે. દરેકને માટે આજ આગમને સાર છે તેમ સમજવું.
For Private And Personal Use Only