________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समपारोपिनी टीका शि. श्रु. अ. ३ आहारपरिशानिरूपणम् -यो यस्याऽवकाशः-यद् यस्योत्पत्तिस्थानम्-तेन यथाऽकाशेन, तदेवम्'इहेगड्या सत्ता पुढयी नोणिया' इहैकतये सवाः पृथिवीयोनिकाः तदेवं यया बीजेन यथावकाशेन, इह जगति केचन समाः माणिनः तथाविधकोदयात् वनपतित्पद्यन्ते वनस्पतिषु उत्पधमाना अपि पृथिवीयोनिका भवन्ति । 'तहा-पुनकी समवा' पृथिवीसम्भवाः वृथिव्यां सम्मा -सदा भवनमुत्पत्तिर्येषां ते तथा। 'पुटली. बुकमा" पृथिवीव्युत्क्रमाः पृथिव्यामेव वि-विविधम् उस्माबरयेन क्रमः-क्रम दे तथा, पृथिव्यामेव क्रमणलक्षणवृद्धि प्राप्ता भवन्ति । 'तज्जोणिया' तयोनिका पृथिवीकारणका अपि तस्संभवा:-तत्संमवाः पृथिवीतः समुत्पन्नाः 'तदुक्का' सव्युत्क्रमा:-पृथिव्यां वदिताः, 'कम्मोवगा' कर्मोपगा:- कर्मवलाद वनस्पति भायादागत्य तेष्वेव वनस्पतिकायेषु पुनः समुत्सद्यन्ते 'कम्मणियाणेणं' कर्मनिदानेन, तथा ते जीवाः कर्मनिदानेन=कर्मकारणेन समाकृष्यमाणा: 'तस्थ दु.
कमा' तत्र व्युत्क्रमा:-तत्र-वनस्पतिकाये व्युत्क्रमा:-समागताः 'माणाविहमोनि यास पुढवीसु' नानाविधयोनिकासु पृथिवीषु 'रुक्खत्ताए विउति' वृक्षतया विवर्तन्ते-उत्पद्यन्ते । 'ते जीवा तेसि गाणाविहजोणियाणं पुढवीण सिणेहमा. ति' ते-वनस्पतिमीवाः नानाविधयोनिकानां तासां पृथिवीनां स्नेह-स्निग्धमा पृथ्वी पर उत्पन्न होते हैं। इस प्रकार कोई जीव कर्मोदय से वनस्पति में उत्पन्न होकर भी पृथ्वीयोनिक होते हैं। वे पृथ्वी पर स्थित रहते
और पृथ्वी पर ही अनुक्रम से वृद्धि को प्राप्त होते हैं। वे पृथ्वी पर उत्पन्न होने वाले, पृथ्वी पर रहने वाले और पृथ्वी पर ही वृद्धि को प्राप्त होने वाले जीव कर्म के बल से और कर्म के निदान से वनस्पति काय से आकर नाना प्रकार की योनि वाली पृथ्वी में वृक्ष हप में पुनः उत्पन्न होते हैं। वे वनस्पति जीव नाना प्रकार की योनिवाली उस पृथ्वी के स्नेह का आहार करते हैं। वे जीव पृथिवी शरीर अ. શમાં પૃથ્વી પર ઉત્પન્ન થાય છે. આ રીતે કે જીવ કર્મના ઉદયથી વન
સ્પતિમાં ઉત્પન્ન થઈને પણ પૃથ્વીયેનિક હોય છે. તે બધા પૃથ્વી પર જ સ્થિત રહે છે. અને પૃથ્વી પર જ અનુક્રમથી ઉત્પન્ન થવાવાળા, પૃથ્વી પર સ્થિર રહેવાવાળા, અને પૃથ્વી પરજ વૃદ્ધિને પ્રાપ્ત થવાવાળા જ કર્મના બળથી અને કર્મના નિદાનથી, વનસ્પતિકાયથી આવીને અનેક પ્રકારની નીવાળી પૃથ્વીમાં વૃક્ષ-ઝાડપણાથી ફરીથી ઉત્પન્ન થાય છે.
તે વનસ્પતિકાય છે અનેક પ્રકારની પેનીવાળી તે પૃથ્વીના નેહને આહાર કરે છે. તે બીજે પૃથ્વી શરીર, અપૂ શરીર, વાયુ શરીર, અગ્નિ
For Private And Personal Use Only