________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५२
सूत्रकृताङ्गसूत्रे
चिक्कण तारूपमाहारयन्ति पिबन्ति वृक्षरूपेण परिणता स्ते जीवाः पृथिवीस्नेहं पिबन्ति । 'ते जीना आहारे ति' ते जीवा - आहारयन्ति आहारं कुर्वन्ति पुढवीसरीर' पृथिवी शरीरम् । 'आउसरीरं' अशरीरम् । 'ते उसरीरं ' तेजः शरीरम् - उष्णतारूपम् । 'वाउसरीरं' वायुशरीरम् | 'वणस्तर सरीरं' वनस्पविशरीरम्, आहस्यन्तीति पूर्वेण सम्बन्धः । वृक्षादिरूपेग समुत्पन्ना स्ते जीवाः 'णाणाविहा तसथावराणं पाणाणं' नानाविधानां त्रतस्थावराणां प्राणानां जीवानाम्, 'सरीरं चित्तं कुव्यंति' शरीरं देहं स्वकायेनाश्रित्याऽचित्तं कुर्वन्ति, पुनस्तदेव 'परिविद्धस्थं' परिविध्वस्तं - नष्टप्रायं त्र सस्थावराणाम् 'तं सरीरं' तच्छरीरम् 'पुण्वाहारियं' पूर्वाहारितम् - पूर्वस्मिन् काले उपयुक्तम्, 'तथा हारियं तवाहारितम् - उत्पश्यन न्तरं स्वग्द्वारा - आहारितं पृथिव्यादीनां शरीरम् आहायच, 'विपरिणय' विपरिण: तम् 'सारूविकडं संत' सारूपी कृतं स्यात् ते वृक्षादि जीवाः पृथिवी कायशरीरमाहारितं तच्छरीरं स्वस्वरूपेण विपरिणमयन्ति-स्व स्वरूपं कुर्वन्तीति यावत्, 'अवरेवियणं तेसिं पुढवी जोणियाणं रुक्खाणं' अपरेsपि च खलु पृथिवी योनिकानां वृक्षा णामपराण्यपि यानि शरीराणि पृथित्रीशरीराज्जातानि, 'सरीरा' शरीराणि 'नांना port' नानावर्णानि विलक्षणरूपेणेति पृथिव्यादिरूपाऽपेक्षया भवन्ति । तथा 'गाणा गंधा' नानागन्धानि - पृथिव्यां यावत् गन्धस्तदपेक्षया विभिन्नगन्धसम्पन्नानि शरीर अग्निशरीर, वायुशरीर और वनस्पति शरीर का भी आहार करते हैं। नाना प्रकार के त्रस एवं स्थावर जीवों के शरीर को अचित्त कर देते हैं। पृथ्वी के शरीर को अचिल करते हैं और पहले आहार किये हुए तथा उत्पत्ति के पश्चात् स्वचा आहार किये हुए पृथ्वी काय आदि के शरीर को अपने शरीर के रूप में परिणत कर लेते है। उन पृथिवीयोकि वृक्षों के अन्य शरीर भी होते हैं जो अनेक प्रकार के वर्ण, गंध, रस, स्पर्श एवं नाना प्रकार की अवयव रचनाओं से युक्त तथा अनेक प्रकार के पुद्गलों से बने हुए होते हैं।
શરીર,અને વનસ્પતિ શરીરને! પશુ આહાર કરે છે, તેઓ અનેક પ્રકારના ત્રસ અને સ્થાવર જીવાના શરીરને અર્ચિત્ત કરી દે છે. પૃથ્વીના શરીરને અચિત્ત કરે છે. અને પહેલાં આહાર કરેલ તથા ઉત્પત્તિની પછી ત્વચા-ચામડીના-છાલ દ્વારા આહાર કરેલા પૃથ્વીકાય વિગેરેના શરીરને પોતાના' શરીર રૂપથી પરિણુમાવી લે છે. તે પૃથ્વી ચેાનિવાળા વૃક્ષાના ખીજાશરીશ પણ હાય છે. જે અનેક પ્રકારના વણુ, ગંધ, રસ, સ્પર્શ અને અનેક પ્રકારના અવયવેની રચન એથી યુક્ત તથા અનેક પ્રકારના પુદ્ગલાથી બનેલા હાય છે,
For Private And Personal Use Only