________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकताइसके हारियं विपरिणामियं सारूविकडं संतं, अवरेऽवि य णं तेसिं. रुक्खजोणियाणं रुक्खाणं सरीरा णाणावन्ना णाणागंधा जाणा रसा णाणाफासा गाणासंठाणसंठिया णाणाविहसरीरपुरगल विउविया ते जीवा कम्मोववनगा भवंतीति मक्खायं ॥सू०२॥४४॥
। छाया-अथाऽपरं पुराऽऽरख्यातम् इहकतये सचा वृक्षयोनिकाः वृक्षसम्भवा वसन्युरक्रमा । तोनिका स्तत्सम्भवा स्तदुपक्रमाः कर्मोपगा: कर्मनिदानेन तत्र व्युत्क्रमाः पृथिवीयोनिकेषु वृक्षेषु वृक्षतया विवर्तन्ते । ते. जीवाः तेषां पृथिवी. योनिकानां वृक्षाणां स्नेहमाहारयन्ति, ते जीवा आहारयन्ति पृथिवीशरीमप्तेजो. वायुवनस्पतिशरीरम् । नानाविधानां त्रसस्थावराणां प्राणानां शरीरमचित्तं कुर्वन्ति । परिविश्वस्तं तच्छरीरं पूर्वाहारितं स्वचाहारितं विपरिणामितं सारूपीकृतं स्यात् । अपराण्यपि तेषां वृक्षयोनिकानां वृक्षाणां शरीराणि नानावर्णानि नानागन्धानि नानारसानि नानास्पर्शानि नानासंस्थानसंस्थितानि नानाविधशरीरपुदलविकारितानि । ते जीवाः कोपपन्नका भवन्तीत्याख्यातम् मू०२-४४।। - टीका-पृथिवीयोनिकान् वनस्पतीन् वृक्षान् निरूप्य वृक्षयोनिक्षत्र रूपमाह-'अहावरं पुरक्खायं' अथाऽपरं पुराख्यातम्, अनन्तरं तीर्थ करदेवेनाऽपरो. वनस्पतिभेदः प्रदर्शिता, 'इहेगइया सत्ता रुक्ख नोणिया' इहैकतये सचा जीवा. वृक्षयोनिकाः, वृक्षा एव योनिः-उत्पत्तौ कारणं येषां ते, वृक्षोपरि समुत्पन्ना इत्यर्थः, 'रुक्खसंभवा' वृक्षसम्भवाः-वृक्षे एव वर्तमानाः 'रुक्खवुकमा वृक्षव्यु.
'अहावरं पुरक्खाय' इत्यादि। .
टीकार्थ-पृथ्वीयोनिक वृक्षों का निरूपण करके अब वृक्ष योनिक वृक्षों का स्वरूप कहते हैं-तीर्थकर भावान् ने वनस्पति का दूसरा भेद कहा है। वह भेद है वृक्षयोनिक वृक्ष जो वृक्ष वृक्ष के ऊपर उत्पन्न होता है, वह वृक्षयोनिक वृक्ष कहलाता है। वृक्ष से उनकी उत्पत्ति होती है । वृक्ष में ही वे वर्तमान रहते हैं और वृक्ष में ही वृद्धि को प्राप्त _ 'अहावर पुरक्खाय' त्याल
ટીકાથ–પૃથ્વી એનિવાળા વૃક્ષનું નિરૂપણ કરીને હવે વૃક્ષનિવાળા વૃક્ષોનું નિરૂપણ કરે છે -તીર્થકર ભગવાને વનસ્પતિને બીજે ભેદ કહેલ છે. તે ભેદ વૃક્ષનિક વૃક્ષ એ પ્રમાણે છે. જે વૃક્ષ, વૃક્ષ ઉપર ઉત્પન્ન થાય છે, ૩ તે વૃક્ષોનિવાળા વૃક્ષે કહેવાય છે. વૃક્ષથી તેઓની ઉત્પત્તિ થાય છે. વૃક્ષમાં જ તેઓ સ્થિત રહે છે, અને વૃક્ષમાં વધે છે, વૃક્ષોનિવાળા, વૃક્ષમાં ઉત્પન્ન,
For Private And Personal Use Only