________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. अ. अ. ३ आहारपरिज्ञानिरूपणम् 'रक्रमा:-वृक्षे एव वर्द्धनशीलाः । 'तज्जोणिया' तयोनिकाः वृक्षयोनिकाः । 'तस्संभवा' तत्सम्माः 'तदुकमा तव्युत्क्रमा:-वृक्षे एव वर्द्धमाना, न केवलं वृक्षा एव कारणं वृक्षयोनिवृक्षाणाम्, किन्तु-'कम्मोवा' कर्मोपगा:कर्मवशवर्तिनः, 'कम्मनियाणेणं' कर्मनिदानेन-कर्मनिमित्तेन तत्थ बुकमा' तत्र वृक्षे वर्द्धमानाः 'पुढीजोणियाण रुक्खेहि पृथिवीयोनिकेषु वृक्षेषु 'रुक्खचाए बिउति' वृक्षतया-वृक्षरूपेण विवर्तन्ते । तादृशजीवा वृक्षरूपेण वृक्षोपरि जायन्ते । 'ते जीवा तेसिं पुढवीजोणियाणं रुकवाणं' वृक्षोपरिविद्यमानास्ते वृक्षयोनिक वृक्ष जीवाः पृथिवीयोनिकानां वृक्षाणाम् 'सिणेहमाहारेति' स्नेहम्-स्निग्धभावमाहा. रयन्ति, वृक्षरसस्याऽऽहारं कुर्वन्ति, 'ते जीवा' ते-वृक्षयोनिकवृक्षनीया 'आहारेति' आहारयन्ति 'पुढवीसरीरं आउते उचाउवणस्सासरीर' पृथिवीशरीरम् अप्तेजोवायुवनस्पतिशरीरम्, आहारयनीतिशेषः । तथा ते वृक्षयोनिकलनीका "गाणाविहाण तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति' नानाविधानाम्अनेकपकाराणां त्रसस्थावराणां प्राणानां-जीवानां यच्छरीर सकायेनाश्रित्य अचित्तं कुर्वन्ति । सचित्तस्यापि तच्छीरस्याऽचित्त मां नयन्ति, 'परिविद्धत्थं परि होते हैं। वृक्ष योनि वाले, वृक्ष में उत्पन्न होने वाले और वृक्ष में ही वृद्धि प्राप्त करने वाले वे जीव भी अपने कर्मों के अधीन होते हैं। कर्म के निमित्त से वृक्ष में बढ़ते हुए वे जीव पृथ्वीयोनिक वृक्षों में वृक्ष रूप से उत्पन्न होते हैं । वृक्ष के ऊपर पैदा होते हैं। वृक्ष के ऊपर उत्पन्न होने वाले वे वृक्षयोनिक वृक्षों के स्नेह का आहार करते हैं। वे पृथ्वी, जल, तेज, वायु और वनस्पति के शरीर का भी आहार करते हैं । वे अनेक प्रकार के बस और स्थावर जीवों के शरीर को अपने शरीर से आश्रित करके अचित्त कर देते हैं। अर्थात् उनके सचित्त शरीर का रस खींच कर उन्हें अचित्त कर देते हैं। अचित्त થવાવાળા, અને વૃક્ષમાંજ વધવાવાળા તે છે પણ પિતપિતાના કર્મોને આધીન હોય છે કર્મના નિમિત્તે વૃક્ષમાં વધતા એવા તે જ પૃથ્વીયેાનિક વૃક્ષમાં વૃક્ષપણાથી ઉત્પન્ન થાય છે. વૃક્ષના ઉપર ઉત્પન્ન થાય છે, વૃક્ષના ઉપર ઉત્પન્ન થવાવાળા તે વૃક્ષનિક વૃક્ષ, પૃથ્વીનિક વૃક્ષોના સ્નેહને આહાર કરે છે. તેઓ પથરી, જલ, તેજ, વાયુ અને વનસ્પતિના શરીરને પણ આહાર કરે છે તેમાં અનેક પ્રકારના ત્રય અને સ્થાવર જીવના શરીરને પિતાના શરીરથી આશ્રિત કરીને અચિત કરી દે છે. અર્થાત્ તેઓના સચિત્ત શરીરને રસ ખેંચીને તેઓને અચિત્ત કરી દે છે. અચિત્ત કરેલા તથા
For Private And Personal Use Only