________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिक्षानिरूपणम्
३४२ पूर्वाहारितं त्ववाहारितं विपरिणतं सारूपीकृतं स्यात् । अपराण्यपि च खलु तेषां पृथिवीयोनिकानां वृक्षाणां शरीराणि नानापर्णानि नानागन्धानि नानारसानि नानास्पर्शानि नानासंस्थानसंस्थितानि नानाविधशरीरपुद्गलविकारितानि । ते जीवाः कर्मोपपन्नाः भान्तीयाख्यातम् ॥सू०१-४३॥ .. ___टीका-सुधर्मस्वामी जम्बूस्वामिनं कथयति-भगवान् श्रीमहावीरः-आहारपरिज्ञानामकाध्ययनस्य वर्णनं कृतवान् । इहलोके बीन कायनामको जीवो भवति, तस्य शरीरं बीजमेव अतः स बीजकाय इति कथ्यते। स च चतुर्विधः-अग्रबीजों मूलबीजः पर्वबीजः स्कन्धबीजश्न, इत्यामेवाभिमायं दर्शयति-'सुयं में इत्यादि 'आउसंतेणं भगवया' आयुष्मता भगवता महावीरस्वामिना तीर्थकरेण, 'एवमक्खायं' एवं वक्ष्यमाणपकारेणाख्यातं सदसि कथितम् , 'सुयं मे तन्मया सुधर्मस्वामिना श्रुतम्, 'इह खलु आहारपरिणाणामायणे' इह खलु आहारपरिज्ञानामकाऽध्ययनम् । आहारस्य सोयकर्त्तव्यत्वाऽकर्तव्यत्वस्य प्रतिपादनातएतस्याऽध्ययनस्य 'आहारपरिज्ञा' इति नाम भवति । 'तस्स णं अयम्डे' तस्या.
टीकार्थ-सुधर्मा स्वामी जम्बू स्वामी से कहते हैं-भगवान् श्री महावीर ने आहार परिज्ञा नामक अध्ययन का वर्णन किया है। इस लोक में बीजकाय नामक जीव होता है। उसका शरीर बीज ही होता है, अाएव वह बीजकाय कहलाता है। वह चार प्रकार का है-अनः बीज, मूलषीज, पर्वधीज और स्कंधथीज । इसी अर्थ को सूत्रकार दिखः लाते हैं-आयुष्मान भगवान महावीर स्वामीने इस प्रकार समवसरण में कहा है ! मैंने (सुधर्मा स्वामी) ने भगवन्मुखसे हे जम्बू ! सुना है। यहां आहार परिज्ञा नामक अध्ययन है। इस अध्ययन में आहार के संबंध में कर्त्तव्य अकर्तव्य का प्रतिपादन करने के कारण इस अध्ययन का नाम 'आहारपरिज्ञा' है । इस अध्ययन का यह अर्थ है
ટીકા સુધર્માસ્વામી જંબુસ્વામીને કહે છે કે- ભગવાન શ્રી મહાવીર હવામીએ આહાર પરિક્ષા નામના અધ્યયનનું વર્ણન કરેલ છે. આ લેકમાં બીજાય નામના જ હોય છે. તેનું શરીર બીજ રૂપ જ હોય છે. તેથી જ તે બીજાય કહેવાય છે. તે ચાર પ્રકારના છે–અબીજ, મૂલબીજ, પર્વબીજ, અને કંધબીજ, આ જ વિષય હવે સૂત્રકાર બતાવે છે.-આયુષ્માન ભગવાન મહાવીર સ્વામીએ આ પ્રમાણે સમવસરણમાં કહેલ છે. મેં (સુધર્મા સવામીએ દે જમ્બુ ભગવાન પાસેથી સાંભળ્યું છે.
For Private And Personal Use Only