________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लमयाबोधिनी टीका वि.व. अ.२ क्रियास्थाननिरूपणम्
३२३ उच्छूितस्फाटिकाः-स्फटिकवन्निर्मलामा रगाः 'अगुपवारा' असंवृतद्वाराःअप्रावृतद्वारा दानार्थम् 'अचियत्तते उरपरघरपवेषा' असंमतान्तापुरपरगृहपवेशाःते श्रावकाः राज्ञामन्तःपुरवत् परगृह प्रवेशं नेच्छन्ति, 'चाउद्दसमुदिट्ठपुष्णि मासिणीमु' चतुर्दश्यष्टम्युद्दिष्टपूर्गिमासु-एतासु तिथिषु 'पडिपुन्नं पोसहं सम्म अणुपाछेमाणा' प्रतिपूर्ण पौषधं-तदाख्यं क्रियाविशेषं सम्यगनुपालयन्तः 'समणे निग्गथे श्रमणान् निम्रन्थान् 'फामुएसणिज्ने प्रासुषणीयेन दोषविरहितेन 'असणपाणखाइमसाइमेणं' अशनपानखाघस्वाद्येन-चतुर्विधाहारेण 'वस्थाडिगाहकंबलपायपुंछणेणं' वस्त्रपरिग्रहकम्ब उपायोछनेन-तत्र-वस्त्रं-प्रसिद्धम्, प्रतिग्रहः -पात्रादिः, कम्बलः, पादपोछन-रजोहरणम् 'ओसहभेसज्जेणं' औषधभैषज्येन 'पीठफलगसेज्जासंथारएणं' पीठफलकशय्यासंस्थारकेण तत्र पीठम्-आसनम् फलक:-पाटविशेषः शय्या-बृहत्संसारकः पडिलामेमाणा' पतिलाभयन्तः-एतानि वस्तूनि साथवे ददानाः 'बहूहि' बहुभिः 'सीलव्वयगुणवेरमणपच्चक्खाणपोसहो. ववासेहि' शीलवतगुणविरमणमत्याख्यानपौषधोपवासैः-तत्र-शीकानि-सामयिक होते हैं। उनके द्वार दान के लिए सदा खुले रहते हैं वे इतने विश्वासपात्र होते हैं कि राजा के अन्तःपुर में प्रवेश करने पर भी कोई उन पर शंका नहीं करता तथापि राजा के अन्तःपुरमें तथा परगृह में वे श्रावक प्रवेश करने की इच्छो भी करते नहीं ! अष्टमी, चतुर्दशी, अमावस्या और पूर्णिमा तिथियों में प्रतिपूर्ण पोषध व्रत का पालन करते हैं। वे निर्ग्रन्थ श्रमणों को प्राप्तुक (अचित्त) और एषणीय (निर्दोष) अशन, पान, खादिम और स्वादिम ये चार प्रकार का आहार प्रदान करते हैं, वस्त्र, पात्र कंवल, रजोहरण, औषध, भेषज पीठ-पाट, शय्या और संस्तारक दान દ્વારે દાન માટે સદા ખુલા રહે છે. તેઓ એટલા વિશ્વાસ પાત્ર હોય છે કે-રાજાના અંતઃપુરમાં પ્રવેશ કરવા છતાં પણ તેના પર કોઈ શંકા લાવતું નથી. તથાપિ રાજાના અંતઃપુરમાં તથા પરગૃહમાં તે પ્રવેશવાની ઈચ્છા પણ કરતા નથી. અષ્ટમી, ચતુર્દશી, અમાવસ્યા અને પુનમ વિગેરે તિથિમાં પ્રતિપૂર્ણ પિષધ વ્રતનું પાલન કરે છે. તે નિર્ગસ્થ શ્રમણને પ્રાસુક (ચિત્ત) અને એષણીય નિષ) અશન, પાન, ખાદિમ અને સ્વાદિમ રૂપ
२ रनो माहा२ मा १७, पात्र, ४ , २०२३२५, भोपथ, अपन, पी8, पाट, शय्या-मारतर-पथारी. अने सस्ता हैन रे छे. અર્થાત્ આપે છે. શીલવતેથી અર્થાત્ સામાયિક દેશાવકાશિક, પિષધ અને અતિથિ સંવિભાગ દ્વતથી, પાંચ અણુ વતેથી ત્રણ ગુણ વ્રતથી ચાર શિક્ષાત્રતેથી,
For Private And Personal Use Only