________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूकता देशावकाशिक पोषप्रातिथिसंविभागाख्यानि, जानि-पश्चाणुव्रतानि, गुणाः-त्रीणिगुणव्रतानि-विरमण-मिथ्यात्वान्निवर्तनम्-पत्याख्याने पर्व दिनेषु त्याज्यानां परित्याज्यानां परित्यागः, पोषधोपवास:-पोष-पुष्टिं धर्मस्य वृद्धि धत्ते इति पोषधी चतुर्दश्यष्टम्यामावास्यापूर्णिमादिपर्वदिनेषु अनुष्ठेयो धर्मविशेषः एभिः 'अहापरि. गहिएहि' यथापरिगृहीतः- शाखोक्तप्रकारपरिगृहोतैः यथोक्तोपवासादिमिः 'तबोकम्मेहि' ताः कर्ममि:-अनशनादिनाकरणविशेषः 'अपाणं भावमाणा' आत्मानं भवयन्तः 'विहरंति' विहरन्ति, तथावि : श्रापमाः 'ते णं एयारूवेणे' ते खलु एतद्रूपेण 'विहारंग विहरमाणा' विहारेण विहरन्त:-मोक्षमार्गे विवरन्तः 'बहूई वासाई' बहूनि वर्षाणि 'समगोवासगपरियागं' श्रमणोपासकपर्यायम् पाउणंति' पालयन्ति, 'पाउणिवा' पालयित्वा 'आवाईसि उप्पन्नंसि वा' आवाधायाम्-रोगातङ्के उत्पन्नायां वा 'अणुप्पन्नंसि वा' अनु. स्पन्नायां वा 'बहूई' भताई पचक्खायति' बहुनि भक्तानि प्रत्याख्यान्ति प्रत्याख्याय-बहुकालपर्यन्तम् अनशनं कृत्वा 'बहूई भत्ताई अणसणाए छेदेति' बहूनि भक्तानि-अनशनया छेश्यन्ति 'बहूई भताई अणसणाए छेयइत्ता' बहूनि भक्तानि अनशनया छेदयित्वा 'आलोइयपडिक्कता समाहिपत्ता' आलोचितपतिकरते हैं । शीलवतों से अर्थात् सामायिक, देशावकाशिक, पोषध और अतिथि संविभाग व्रत से पांच अणुव्रतों से, तीन गुणवतों से, चार शिक्षाव्रतो से तथा पोषधोपवास से और शास्त्रोक्त विधि के साथ ग्रहण किये हुए अनशन आदि तपश्चरणों से अपनी आत्मा को भावित करते हुए विचरते हैं।
वे श्रावक इसप्रकार की प्रवृत्ति करते हुए अर्थात् मोक्षमार्ग में विचरण करते हुए बहुत वर्षों तक श्रमणोपासक पर्याय में रहकर किसी प्रकार का रोग या आतंक उत्पन्न होने पर अथवा उत्पन्न न होने पर भी बहुसंख्यक भक्तों (भोजनों) का प्रत्याख्यान करते हैं अर्थात् लम्बे समयतक अनशन करते हैं और फिर आलोचना तथा प्रतिक्रमण તથા પિષધપવાસથી અને શાસ્ત્રોક્ત વિધિ સાથે ગ્રહણ કરવામાં આવેલ અનશન વિગેરે તપશ્ચરણેથી પિતાના આત્માને ભાવિત કરતા થકા વિચારે છે.
તે શ્રાવકે આવા પ્રકારની પ્રવૃત્તિ કરે છે. અર્થાત્ મેક્ષ માર્ગમાં વિચરણ કરતા થકા ઘણા વર્ષો સુધી શ્રમણોપાસક પર્યાયમાં રહીને કઈ પણ પ્રકારના રોગો અથવા આતંક ઉત્પન્ન થાય ત્યારે અથવા ઉત્પન્ન ન થાય તે પણ અનેક પ્રકારના ભક્ત (આહાર-જન) નું પ્રત્યાખ્યાન કરે છે. અર્થાત લાંબા સમય સુધી અનશન કરે છે. અને તે પછી આ લેચના તથા પ્રતિકમણું
For Private And Personal Use Only