________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समार्थबोधिनी टीका द्वि. शु. म. २ क्रियास्थाननिरूपणम्
'प्रत्याख्याने च दाने च सुखदुःखे प्रियाऽप्रिये । अत्मौपम्येन पुरुषः प्रमाणमधिगच्छति' ।। इति ।। 'एस तुला एस पमाणे एस समोसरणे पत्तेयं तुला पत्तेयं पमाणे पर्यं समोसरणे' एषा तुला तुलानाम - साहइयम् - अन्यजीवेन सह एतत्प्रमाणम्, एतत्समवसरणम्, समवसरणं धर्माणामभिप्रायः यथा अस्माकं दुःखं न संमतं तथा प्रत्येकजीवानाम् । प्रत्येकं तुला, प्रत्येकं प्रमाणम्, प्रत्येकं समवसरणम् स्वानुभूतदुःखममार्ण - यथा यया कयाऽपि पीडया भवतां मनो दुःखयति तथैव सर्वे प भवतीति स्वानुभूतानुभवप्रमाणेन सम्यग् ज्ञास्त्रा हिंसया प्रतिनिवर्त्तयथ । सर्व धर्मापेक्षा वस्तुतोऽहं सर्वतः प्रधाना। तामेाऽहिंसां शाखकारो दृष्टान्तद्वारा प्रदर्शयति । 'तत्थ णं जे ते समणा मारणा पत्रमा इक्वंति जान परूवे ति प्रत्येक प्राणी के लिए भी यही नीति समझनी चाहिए। यही सबसे बड़ा प्रमाण है। कहा भी है- 'प्रत्याख्याने च दाने च' इत्यादि ।
टीकार्थ- 'प्रत्याख्यान, दान, सुख, दुःख, प्रिय और अप्रिय के विषय में मनुष्य अपनी ही उपमा से सही निर्णय पर पहुँचता है।
३३७
वह पुरुष कहता है - यही यथार्थ निर्णय करने की तुला (तराजु) है, यही प्रमाण है, यही समवसरण है । जैसे व्यथा से आपके मन को दुःख होता है, उसी प्रकार सब प्राणियों को दुःख होता है, स्वानुभव प्रमाण से इस तथ्य को जानकर हिंसा से निवृत्त होना चाहिए। अहिंसा ही सब धर्मों में प्रधान धर्म है । उसी को शास्त्रकर दृष्टान्त द्वारा दिखलाते हैं
અનુભવ થાય છે, તે દરેક પ્રાણીને પણ એજ હકીકત સમજવી જોઇએ. એજ સૌથી મેટું પ્રમાણ છે. કહ્યું પણ છે કે—
'प्रत्याख्याने च दानेच' त्याहि
प्रत्याभ्यान, हान, सुख, दु:ख, प्रिय, भने अप्रियना संबंधभां मनुष्य પેાતાની જ ઉપમાથી દાખલા ચેાગ્ય નિશ્ ય કરી શકે છે.
For Private And Personal Use Only
તે પુરૂષ ફરીથી કહે છે કે--આાજ ચાગ્ય નિશ્ય નિશ્ચય કરવાની તુલા (त्राभ्वा छे, साथ अमाणु के साथ समवसरण छे, प्रेम व्यथा - पीडाथी પેાતાના મનમાં દુઃખ થાય છે, એજ પ્રમાણે સઘળા પ્રાણિયાને દુઃખ થશે. પેાતાના અનુભવના પ્રમાણથી ધમ' આ તથ્ય-સત્યને જાણીને હિંસાથી નિવૃત્ત થવું જોઈએ. અહિંસા જ સઘળા ધર્મોમાં મુખ્ય ધર્મ છે, તેને જ શાસ્ત્રકાર દૃષ્ટાન્તથી હવે ખતાવે છે, सु० ४३