________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयाबोधिनी टीका वि. श्रु. अ.२ क्रियास्थाननिरूपणम् संडासगं संसरियं कुवा' नो संदशकं सांसारिक कुरुत-संदंशकसाहास्येन-संदंशकस्य बलेन मा गृह्नत। 'णो बहुअग्गिथंभणियं कुज्जा' नो अग्निस्तम्भनं कुरुत 'गो बहुसाहम्मियवेयावडियं कुज्जा' नो साधर्मिकवैयावृत्यं कुरुत, स्वधार्मिकान् भने नाग्निना उपकारं मा कुरुत, 'णो बहुपरधम्मियषेयावडियं कुज्जा' परधार्मिकाणां
यावृत्यमपि नो कुरुत, किन्तु-'उज्जुयाणियागपडिबन्ना अमायं कुच्चमाणा पाणि पसारेह' जुकाः नियागपतिपन्नाः अमायां कुर्वाणाः पाणि प्रसारयत, 'हा बुधा' इत्युक्त्वा 'से पुरिसे' स पुरुष: 'तेसिं पावायाण' तेषां पागदुकानाम् 'त' तास 'सागणियाण इंगालाणं पाई' साग्निकानामगाराणां पात्रीम् 'बहुपडिपन्न अयोमा एणं' परिपूर्णामयोमयेन लोहनिर्मितेन 'संडासएणं' संदंशकेन 'गहाय' गृहीत्वा 'पाणिमु निसिरइ' पाणिषु निमृजति-हस्ते प्रक्षिपति, तएणं तं पावादुया आइगरा धम्माणं गाणापन्ना' ततः खलु ते मागदुकाः धर्माणामादिकरा नानाप्रज्ञाः 'जाव गाणा अज्झक्साणसंयुत्ता' यावन्नानाऽध्यवसानसंयुक्ताः 'पाणि पडिसाहरंति' पाणि -हस्तं प्रतिसंहरन्ति-हस्तौ संकोचयन्ति-वहितः पृथक्कुर्वन्ति 'तए णं से पुरिसे' तदनु स पुरुषः 'ते सव्वे पावाउए' तान सर्वान् प्रावादुकान 'आइगरे धम्माणं' आप लोग थोड़े समय तक अपने-अपने हाथ से पकड़िए । संडासी की सहायता मत लीजिए । अग्नि का स्तंभन भी मत कीजिए। साधर्मिकों का वैयावृत्य मत कीजिए अर्थात् इस अग्नि से अपने सार्मिकों का उपकार न कीजिए। और न पर धार्मिकों का वैयावृत्य कीजिए। किन्तु सरल एवं मोक्षाराधक धन कर कपट न करते हुए हाथ फैलाइए। __इस प्रकार कह कर वह पुरुष उन धर्म की आदि करने वाले परधादियों के हाथों में उस अग्नि के अंगारों से परिपूर्ण भाजनों को संडासी से पकड़ कर रखने लगे, तब वे धर्म की आदि करने वाले, नाना प्रकार की प्रज्ञा वाले यावत् नाना प्रकार के निश्चयों वाले पर. થોડા થોડા સમય સુધી પિત પિતાના હાથથી પકડે, સાડસીનું સહાયપણું લેવું નહીં. અગ્નિનું સ્તંભન પણ ન કરવું. અર્થાત્ તે અગ્નિથી પિતાના સાધર્મિકનું વૈયાવૃત્ય કરો પરંતુ સરળ અને મેક્ષારાધક બનીને કપટ ન કરતાં હાથ ફેલા અર્થાત્ હાથ ધરો.
આ પ્રમાણે કહીને તે પુરૂષ તે ધર્મના આદિ કરવાવાળા પરવાદિના હાથમાં તે અગ્નિના અંગારાથી પરિપૂર્ણ ભરેલા પાત્રોને સાંડસીથી પકડીને રાખવા લાગ્યા. ત્યારે તે ધર્મના આદિ કરવાવાળા અનેક પ્રકારની પ્રજ્ઞાવાળા, થાવત્ અનેક પ્રકારના નિશ્ચયવાળા પરવાદિયે પિતાના હાથને સંકેચીને
For Private And Personal Use Only