________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
समयार्थबोधिनी टीका द्वि. श्रु. अ.२ कियास्थाननिरूपणम् शोभनव्रतवन्तः 'सुपडि पाणंदा' मुमत्यानंहाः -सुष्टु पत्यानन्दः-चित्ताहादो येषां ते तथा, तथा-'साहू' साधा-साधुसमीपे व्रतधारकाः श्रमणाः 'एगचाओ' एकस्मात् स्थूलात् 'पाणाइवायाओं' प्रागातिरातात्-जोवहिमातः 'पडिविरया' प्रतिविरताः-देशविरतिरूपेण निवृत्ता इत्यर्थः, 'जाव जीवाए यावज्जीवनम्यावत्पर्यन्तं प्राणान् धारयन्ति तावत्पर्यन्तं नित्ताः स्थूल नी वहिसातः ‘एगचाओ अपडिविरया' एकस्मात् सूक्ष्मपाणानिपातात् -अतिविरताः स्थूलपाणातिपाते. भ्यो निवृत्ता अपि, किन्तु सूक्ष्मपणातिपातेभो न विस्ताः 'जाव जे पावन्ने तह पगारा' भारत-ये चान्ये तथा प्रकारा स्तादृशाः साना सावध :-गापयोजकाः 'अबोहिया' अबोधिका-बोधाऽभावप्रयोजकाः 'कमला' कर्मममारम्भाः परपाण - परितावणकरा' परमाणपरितापनकरा:-अन्यसत्पीडोत्सादकाः कज्जत' क्रिपते 'तो वि' ततोऽपि 'एगच्चाओ' एकस्मात्-भारणाणातिपातपरितापनात्-‘अप्प डिविरया' अपतिविरता:-एवं मृपावादादावपि ज्ञेयम्, 'से जहाणामए' तद्यथा नाम 'समणोबासगा' श्रमणोपासका:-श्रमणं-साधुपासते ये ते श्ररणोपासका इत्यर्थः । भवन्ति ते श्रावकाः। 'अभिगयजीवाजी' अभिगतजीवाऽजीया-अभि योग्य और साधु-लज्जन होते हैं । स्थूल मागातिपान से, एक देश रूप से यावज्जीवन निवृत्त होते हैं किन्तु सूक्ष्म प्राणातिपात से निवृत्त नहीं होते हैं । इसी प्रकार अन्य पाप जनक एवं अबोधि उत्पन्न करने वाले कार्यों से, जो अन्य प्राणियों को परिताप उपजाने वाले हैं, उनमें से किसी-किसी से निवृत्त नहीं होते हैं। तात्पर्य यह है कि देश विरति वाले धर्माधर्म पक्षीय पुरुष सभी पापों से देश निवृत्त होते हैं, सर्वथा नहीं।
इस मिश्रस्थान में श्रमणों के उपासक (साधु की सेवा करने वाला) अर्थात् श्रावक जन होते हैं। वे जीव और अजीव के स्वरूप के यथार्थ અને સાધુ-સજજન હોય છે, સ્થૂલ પ્રાણાતિપાતથી એકદેશ રૂપથી યાજછવ નિવૃત્ત હોય છે, પરંતુ સૂક્ષ્મ પ્રાણાતિપાતથી નિવૃત્ત થતા નથી. એ જ પ્રમાણે અન્ય પાપ જનક અને અબાધિ ઉત્પન કરવાવાળા કાર્યોથી જેઓ બીજા પ્રાણિયોને સંતાપ પહોંચાડવાવાળા હોય છે. તેમાંથી કેઈ કેઈથી, નિવૃત્ત થતા નથી. તાત્પર્ય એ છે કે દેશ વિરતિવાળા ધર્માધર્મ પક્ષવાળા પુરૂષ સઘળા પાપથી દેશ નિવૃત્ત હોય છે. સર્વથા નિવૃત્ત હેતા નથી.
આ મિશ્રરથાનમાં શ્રમના ઉપાસક (સાધુની સેવા કરવાવાળા) અર્થાત શ્રાવક જ હોય છે, તેઓ જીવ અને અજીવના સ્વરૂપને યથાર્થ રૂપથી
For Private And Personal Use Only