________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लमयार्थबोधिनी टीका द्वि. श्रु. अ.२ कियास्थाननिरूपणम् आगमिष्यद्रकाः 'यावि भवंति' चापि भवन्ति 'एस ठाणे आयरिए' एतत्स्थानमार्यम् 'जाव सव्वदुक्खपहीणमग्गे' यावत्-सर्वदुःखमहीणमार्गः-एतदेव स्थानं सर्व. दुःखान्तकरं भवतीत्येतावता-आर्यत्वम् ‘एगलसम्में एकान्तसम्यक् -मिथवालाविरस्यादिदोषरहितत्वात् 'सुमाह' सुमाधु चैतत्स्थानम् , सर्वदुःखरहितत्वात् 'दोच्चस्स' द्वितीयस्य 'ठाणस्स' स्थानस्य 'धम्मपक्खस्स' धर्मपक्षस्य 'विभंगे' विभङ्ग:-विचार 'एवमाहिए' एवमाख्यातः-यथोक्तप्रकारेण द्वितीयस्य धर्मस्थानस्य विचारोऽभव. दिति । एतावता विवेकिमि धर्मपक्ष एव-आदर्तव्यः इति ॥सू० २३॥३८
मूलम्-अहावरे तच्चस्स ठाणस्स मीसगस्स विभंगे एवमा. हिज्जइ इह खलु पाईणं वा४ संतेगइया मणुस्सा भवंति, तं जहा-अप्पिच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माण्या जाव धम्मेणं चैव वित्तिं कप्पेमाणा विहरंति, सुसीला सुव्वया सुपडियाणंदा साहू एगच्चाओ पाणाइवायाओ पडिविरया जाव. जीवाए एगच्चाओ अप्पडिविरया जाव जे यावण्णे तहप्पगारा सावज्जा अबोहिया कम्मंता परपाणपरितावणकरा कज्जंति तओ वि एगच्चाओ अप्पडिविरया। से जहा णामए समगो. वासगा भवंति अभिगयजीवाजीवा उवलद्धपुण्णपावा आसवसंवरवेयणा णिज्जरा किरियाहिगरणवंधमोक्खकुसला असहे. ___ यह धर्म स्थान आर्यजनों का स्थान है यावत् समस्त दुःखों के क्षय का मार्ग है। मिथ्यात्व अविरति आदि दोषों से रहित होने के कारण एकान्त सम्यकू मार्ग है। समस्त दुःखों से रहित होने के कारण सुसाधु मार्ग है । दूसरे स्थान धर्मपक्ष का यह विचार कहागया है। विवेकीजनों को धर्म पक्ष का ही आदर करना चाहिए ॥२३॥
આ ધર્મસ્થાન આર્યજનેનું સ્થાન છે. યાવત સર્વ દુઃખના ક્ષયને માર્ગ છે. મિથ્યાત્વ, અવિરતિ વિગેરેથી રહિત હોવાથી સુસાધુ માગ છે આ પ્રમાણે આ બીજા ધર્મપક્ષ સ્થાનને આ વિચાર કહેવામાં આવેલ છે. વિવેકી મનુષ્યોએ ધર્મ પક્ષને જ આદર કર જોઈએ. ારકા
सू० ४०
For Private And Personal Use Only