________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२
सूत्रकृतासून जाव णो दवावेना भवई' अशनं वा-भोजनन् पानं वा जलं यावनो दापयिता भवति, नो ददाति कथमपि-इति, 'जे इमे भवंति वोनमंता भारता अलसना बसकगा किरणगा समणगा पवयंति' ते दुर्मेधसः इत्थं कथयन्ति साधु दृष्ट्वा, ये इमे भवन्ति विद्यन्ते व्यनमन्तः, भाराक्रान्ताः-अलसका:-आळस्वत: वृषलका:नीशः कृपणका:- श्रमगकास्ते इमे कम प्रयाद् गृहं परित्यज्य श्रमगाः सन्तः प्रव. मन्ति-साधवो भूत्वा सुखमिच्छन्तो भवन्ति । न इमे वस्तुतो वैरग्यपूर्विकां पत्रज्या नीतवन्तः, कार्यभयादेव प्रवज्यां प्राप्तान्तः 'ते इणमे जीवितं संपडिबूहें ति' ते इदमेव जीवितं धिग्रजीवितं निन्दितजीवनमेव संप्रति वृहन्ति, साधुद्रोहमय जीवनमे साधुनीवनं मन्यन्ते । इत्थंभूनास्ते 'नाइ ते परलोगस्स अट्ठार किंचिवि सिलीसंति' नाऽपि ते परलोकस्यार्थाय किश्चिदपि श्लिष्यन्ति, किमपि कार्य तपोदानादि न कुर्वन्ति, 'ते' ते इत्थं भूताः परलोककार्यविरताः 'दुक्खंति' दुःरुपन्ति-मरणलक्षणदुःखं प्राप्नुवन्ति, 'ते सोयंति' ते शोचन्ति-दीन प्राप्नुवन्ति, 'ते जूति' ते जूरयन्ति-पश्चात्तापं लभन्ते ते तिप्पंति' ते तिप्यन्ति-शोकातिरेकेणाश्रुलालादिक्षरणं प्राप्नुवन्ति 'ते पिटुंति' ते पीड्यन्तेअशन, पान, खादिम और स्वादिम नहीं देते हैं, परन्तु ऐसा कहते हैं कि-ये बोझा ढोने वाले, आलसी, नीच, एवं कृपण हैं । कार्य करने से
भयभीत होकर घर छोड कर साधु हो गए हैं और मौज उड़ाना • चाहते हैं। उन्होंने वास्तव में वैराग्य से दीक्षा नहीं ग्रहण की है, कर्तव्य से डर कर साधुवेष पहन लिया है। इस प्रकार कहकर वे साधुनों के द्रोही अपने धिक जीवन को ही उत्तम जीवन समझते हैं। वे परलोक के हित के लिए तपस्या दान आदि कुछ भी धर्म कर्म नहीं करते हैं। जब मृत्यु समीप आ जाती है तो शोक करते हैं-दीन बन जाते हैं, झूरते हैं, आंसू बहा-यहो कर रोते हैं, संताप का अनुभव પર ભિક્ષા માટે આવેલા સાધુને અશન, પાન, ખાદિમ અને સ્વાદિમ આપતા નથી. પરંતુ એવું કહે છે કે-આ બે ઉપાડવાવાળા આળસુ, નીચ, અને કંજસ છે. કામ કરવાથી ડરીને ઘર છેડી સાધુ બની ગયા છે. અને એજ મજા કરવા ચાહે છે. તેઓએ વાસ્તવિક રીતે વૈરાગ્યથી દીક્ષા ગ્રહણ કરેલ નથી. કર્તવ્યથી ડરીને સાધુવેશ પહેરી લીધું છે. આ પ્રમાણે કહીને સાધુ એને દ્રોહ કરવાવાળા એવા તેઓ પિતાના ધિક્કારવાને એ એવા જીવનને ઉત્તમ માને છે. તેઓ પારલેકના હિત માટે તપસ્યા, દાન, વિગેરે કંઇ પણ ધર્મ કાર્ય કરતા નથી. અને જ્યારે મૃત્યુ નજીક આવી જાય છે, ત્યારે શેક કરે છે. દીન-ગરીબ બની જાય છે. મૂરે છે, આંસુ પાડી પાડીને રડે
For Private And Personal Use Only