________________
fadhana kendra
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gy
सबयार्थबोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम् २५७ अभिक्रान्तक्रूरकर्मा, अत्यन्तमेव क्रूर कर्म करोति, 'अतिधुत्ते अइआयरक्खे दाहिण गामिर नेरइए कण्हपविवए' अतिधूतॊऽत्यात्मरक्षका-दक्षिणगामी नैयिका-कृष्ण पाक्षिकः, अर्द्धपुद्गलपरावर्तनकालाधिकः संसारो वर्तते स कृष्णपाक्षिका कथ्यते 'आगमिस्साणं' आगमिष्यतिकाले 'दुल्लहबोहियाए' दुर्लभवोधिका 'भविस्सो' भविष्यति, 'क्रूरकर्मणि सदेव व्याप्तत्वाद् भविष्यकाले कयमप्ययं न सुखभाव स्यात् तथा दुर्लभबोधिरपि भविष्यति । मुळभबोधित्वं नासादयिष्यति, अधर्ममयजीवनात् 'इच्चेयस्स' इत्येतस्य 'ठाणस' पूर्वोपदर्शितमानुष्यसुखस्थानस्य 'वेगे' एके-केचन मन्दबुद्वयः 'उहिया' उस्थिताः-मिक्षार्थ कृतप्रयत्ना अपि 'अभिः गिझंति' अभिगृध्यन्ति-केचिद् मन्दबुद्धयो मोक्षाय समुत्थिता अपि पूर्वोक्तस्थानमभिलषन्ति, तद्विषयकस्पृहां कुर्वन्ति 'वेगे अणुट्टिया अभिगिति एके अनुस्थिताः-गृहस्था अपि अभिगृध्यन्नि-इदं सुखस्थानमभिलषन्ति-'वेगे एके 'अभिझंझाउला' अभिझझाकुला:-तृष्णातुराः 'अभिगिझंति' अभिय. धूर्त हैं ! यह अपनी रक्षा में तत्पर रहता है ! यह दक्षिण दिशा के नरक में जाकर उत्पन्न होने वाला है ! यह कृष्ण पाक्षिक है अर्थात् अर्द्ध पुद्गल परावर्तन में भी इसका जन्म-मरण का प्रवाह समाप्त होने वाला नहीं हैं ! यह दुर्लभषोधि होगा सदैव क्रूर कृत्यों में संलग्न रहने के कारण यह भविष्यत् काल में किसी भी प्रकार सुखी होने वाला नहीं है। इसको सरलता से सम्यक्त्व मिलने वाला नहीं है, क्योंकि यह अधर्ममय जीवन जी रहा है ! - कोई-कोई मूर्ख पुरुष गृहत्यागी होकर और मोक्ष के लिए प्रयत्न शील होकर भी पूर्वोक्त सुख स्थान की इच्छा करते हैं और कोई-कोई गृहस्थ भी उसकी अभिलाषा करते हैं । तृष्णा से आतुर लोग इस તત્પર રહે છે. આ દક્ષિણ દિશાના નરકમાં જઈને ઉત્પન્ન થવાવાળે છે, આ કૃષ્ણ પાક્ષિક છે, અર્થાત્ અધ પુદ્ગલ પરાવર્તમાં પણ તેના જન્મ મરણનો પ્રવાહ સમાપ્ત થવાવાળે નથી. આ દુર્લભ બધી થશે. હંમેશાં ક્રરકર્મોમાં લાગી રહેવાથી આ ભવિષ્ય કાળમાં કઈ પણ પ્રકારથી સુખી થવાના નથી, તેને સરલતાથી સમ્યક્ત્વ મળવાનું નથી. કેમકે આ અધર્મમય જીવન જીવી રહ્યા છે.
કઈ કઈ મૂર્ણ પુરૂષ ગૃહત્યાગી થઈને અને મોક્ષ માટે પ્રયત્ન શીલ થઈને પણ પૂર્વોક્ત સુખસ્થાનની ઈચ્છા કરે છે. અને કઈ કઈ ગૃહસ્થ પણ તેની ઈચ્છા કરે છે. તૃણાથી આતુર લેકે આ સુખ થાનની કામના
सू. ३३
For Private And Personal Use Only