________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
पात्रादन्ने निस्सारिते तेन पात्रश्लिष्टान्नार्थ चरन्ति ये ते तथा, 'लूह चरगा' रूक्ष वरका:-रूक्षं घृतादिभिः स्नेहैरसंपृक्तस्तेन चरन्ति, 'समुदाणचरगा' समुदानचरकाः-समुदानेन भिक्षया चरन्ति ये ते तथा, उच्चनीचाऽने कगृहेभ्य एवाऽहारमानयन्ति परे पुन:-'संबवरगा' संमृष्टचरकाः खरण्टि तेन हस्तादिना दीयमानं संसृष्टं तेन चरन्ति ये ते तथा, 'असंसहचरगा' असृष्टच रका:रिक्तहस्तेनैवाऽहारं गृह्णन्त । अन्ये पुनः 'तज्जातसंसहचरगा' तज्जातसंमृष्ट चरकाः -तजातेन देयद्रव्याविरोधिना अन्नेन शाकेन वा यत्संसृष्टं हस्तादि तेन चरन्ति ये ते तथा' 'दिठ्ठलाभिया' दृष्टलामिका:-दृष्टस्यैवाऽऽहारस्य लाभ: तद्वन्तः 'अदिहलाभिया' अष्टलामिका:-अष्टम्यैव भक्तादेला मः, केचिद् दृष्टमेवाऽऽहारं गृह्णन्ति, केचिददृष्टमेवाहारं गृह्णन्ति 'पुढाभिया अपुटुलाभिया' प्रान्त चरक-पात्र में से आहार निकाल लेने पर उसमें लगा रह गया आहार ही ग्रहण करने वाले। (६) रूक्ष वरक-घृतादि से रहित सवा आहार ही लेने का अभिग्रह करने वाले। (७) समुदान चरक--छोटेबडे अनेक घरों से ही भिक्षा लेने का अभिग्रह करने वाले। (८) संसष्ट चरक-भरे हुए हाथ या पात्र से ही दिये जाने वाले आहार को ग्रहण करने वाले । (९) असंपृष्ट चरक--नहीं भरे हुए हाथ से ही भिक्षा लेने वाले । (१०) तज्जात संमृष्ट चरक-जो वस्तु दी जा रही हो उसी से भरे हुए हाथ आदि से ग्रहण करने वाले । (११) दृष्टलाभिक--नेत्रों से दीखते आहार को ही लेने वाले। (१२) अदृष्टला. भिक--अदृष्ट आहार को ही ग्रहण करने वाले । (१३) पृष्ट लाभिक--
વિગય -લુ આહાર લેવાના અભિગ્રહવાળા (૭) સમુદાનચરક-નાના પ્રકારના અનેક ઘરોમાંથી આપવામાં આવેલ આહાર લેવાના અભિગ્રહવાળા. (૮) સંસૂચક–ભરેલા હાથ અથવા પાત્રથી જ આપવામાં આવેલા આહારને જ ગ્રહણ કરવાવાળા (૯) અસંભ્રષ્ટચરક–ન ભરેલા હાથથી જ આહાર લેવાવાળા. (૧૦) તજજાત સંસૃષ્ટ ચરક–જે વસ્તુ આપવામાં આવી રહી હોય તેનાથી ભરેલા હાથ વિગેરેથી ગ્રહણ કરવાવાળા. (૧૧) દછલાભિક– આથી દેખાતા આહારને જ ગ્રહણ કરવાવાળા. (૧૨) અદલભિક–નહીં દેખાતા આહારને જ ગ્રહણ કરવાવાળ. (૧૩) પૃષ્ટલ ભિકપૂછીને આપવામાં આવેલ આહાર જ ગ્રહણ કરવાવાળા. (૧) પૂછ્યા વિના આપવામાં
For Private And Personal Use Only