________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
-
३००
सूत्रकृतात्रे
तवसा अप्पा भावेमाणा विहरंति' वां तां दिशमप्रतिबद्धा: - प्रतिबन्धरहिता चीभूताः- भावशुद्धिमन्वभूताः - अल्पोपधयः- अल्लग्रन्थाः बाह्याभ्यन्तरपरि ग्रहरूपग्रन्थिरहिताः संयमेन - सप्तदशविधेन तपसा द्वादशविधेन आत्मानं भावयन्तो विहरन्ति प्रतिबन्धममत्वादिरहिताः आत्मानं संयमतपोभ्यां परिशोधयन्तो विहरन्ति । 'ते सिणं भगवंताणं इमा एयारूवा जायामायावित्ती होत्था' तेषां च भगवता मियमेतद्रूपा यात्रा मात्रा वृत्तिर्भवेत्, तत्र - यात्रा - संयमयात्रा मात्रा - तदर्थमेत्र परिमिताऽऽहारग्रहणमिति तदेवं भवति, 'तं जहा ' तद्यथा - 'चउत्थे भत्ते ' 'चतुर्थ भक्तम् 'छडे भत्ते' पष्ठं भक्तम् 'अष्टुमे मते' अष्टमं भक्तम् 'दसमे भत्ते' दशमं मक्तम् 'दुवालसमे भत्ते' द्वादशं भक्तम् 'चउदसमे मत्ते' चतुर्दशं भक्तम्, तेषां महात्मनां संयमपरिपालनाय - एतादृशी - आजीविका वृत्तिर्भवति, एकदिनस्योपवासः द्विदिनस्य दिनन्तयस्य चतुर्दिनस्य इत्यादिरूपे गाSS जीविकां कुर्वन्ति-उक्तजीविकया संयम निर्वाहयन्ति । परिमितं तदपि दिनादिभिर्मध्ये व्यवधाय विलम्बेन भुञ्जन्ती वि उपधि वाले, बाह्याभ्यन्तर परिग्रह से रहित होकर एवं सतरह प्रकार के संयम से तथा बारह प्रकार के तप से अपनी आत्मा के। भावित करते हुए विचरते हैं ।
उन भाग्यवान् महापुरुषों की संयम का निर्वाण करने के लिए इस प्रकार की जीविका होती है— कोई एक दिन का उपवास करते हैं, कोई दो दिन का उपवास करते हैं, कोई तेला-तीन दिन का उपवास करते हैं, कोई चौला - चार दिन का उपवास करते हैं, कोई पांच दिन का उपवास करते हैं। कोई छह दिन का उपवास करते हैं । अर्थात् कोई एक-एक दिन छोड़ कर भोजन करते हैं, कोई दो-दो दिन, कोई तीन, तीन, चार-चार, पांच-पांच और छह छह दिन छोड़ कर एक दिन भोजन અદ્વેષ ઉપધિવાળા ખાદ્ય અને માભ્યન્તર પશ્રિદ્ધથીરહિત થઈને અને સત્તર પ્રકારના સયમથી તથા ખાર પ્રકારના તપથી પેાતાના ફરતા થકા વિચરે છે.
આત્માને ભાવિત
Acharya Shri Kailassagarsuri Gyanmandir
2
For Private And Personal Use Only
-
આ
પ્રમાણેની આજી
मे हिवसना -
તે ભગવાન્ મહાપુરૂષોના સંયમના નિર્વાર્ડ માટે विडा, होय छे. - आई ये हिवसनो उपवास पुरे छे । पास करे छे. तो तेला-त्रयु हिवसना उपवास रे छे, अर्ध साચાર દિવસના ઉપવાસ કરે છે. કાઈ પાંચ દિવસના ઉપવાસ કરે છે. કાઇ છે. દિવસના ઉપવાસેા કરે છે. અર્થાત્ કેાઈ એક એક દિવસ છેડીને એકાં तेरो भाडार उरे छे, अर्ध मय दिवस छोडीने छ६-७६ आहार १रे छे. भने છ-છ દિવસે છેડીને એક
કાઈ. ત્રણ ત્રણ यार-यार पांय पांथ
-