________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पमयाबोधिनी टीका दि. श्रु. म. २ क्रियास्थाननिरूपणम् वणकरा' परमागपरितापनहराणि -माणातिपातसाधनपराणि कर्माणि 'कति ' क्रियन्तेऽज्ञानिमिः 'तो विपडिविरया जाव जीवाए' तत स्ताशप्राणातिपात. क्रियातः पतिविरतास्ते भवन्ति यावज्जीवनम् से जहाणामए' तद्यथानाम 'अण.. गारा' अनगाराः-ते धार्मिकपुरुषाः गृहपरिवारादिभिर्विरहिताः सन्तः 'भगवंतो' भपवन्त:-भाग्यवन्तो भवन्ति 'इरियासमिया भासासमिया' ईर्यासमिता भाषासमिता:-ते ईर्यासमितेर्भापासमितेश्च सम्यकपरिपालका भवन्ति 'एसणासमिया' एषणासमिताः 'आयाणभंडमत्तणिक्खेवणासमिया' आदानमाण्डमात्रानिक्षेपमा समिता:-धर्मोपकरणपात्रवस्त्रादीनां ग्रहणस्थापनसमितिभिर्युक्ताः भवन्ति 'उबार पासवणखेलसिंघाणजल्लपडिडावणिया समिया' उच्चारप्रसाणखेलसिंघाणमपतिष्ठापनसमिताः- मूत्रपुरीषष्ठीवनशरीरमलादिशास्रोक्तमतिष्ठापन समितिभिर्युक्ता। सदा भवन्ति । 'मणसमिया' मनःसमिताः 'वयसमिया' वासमिताः 'कायसमिया' कायसमिताः 'मणगुत्ता' मनोगुप्ताः 'वयगुत्ता, वचोगताः 'कायगुत्ता' कायगुप्ता:-मनोवाकायगुमा इत्यर्थः, 'गुत्ता' गुप्ता:-पर्वेभ्य आस्रवेभ्यः 'गुनिदिया' गुप्तेन्द्रियाः-गुमानि-विषयभोगेभ्य इन्द्रियाणि-श्रोत्रादीनि धेषा पापी लोग जिन सावद्य एवं अयोधिजनक कर्मों को करते हैं उनसे याधज्जीवन निवृत्त होते है। __ वे धर्मनिष्ठ पुरुष अनगार अर्थात् गृहपरिवार आदि से रहित होते हैं, भाग्यवान होते हैं, ईर्यासमिति भाषा समिति एषणा समिति आदान भाण्डामात्रनिक्षेपणसमिति, उच्चारप्रस्रवणखेलसिंघाण मलप्रतिष्ठापना समिति से अर्थात् पांचों समितियों से युक्त होते हैं। मन वचन और कायकी समिति से युक्त होते हैं। मनोगुप्त वचनगुप्त और कायगुप्त होते हैं । समस्त आस्रवों से गुप्त होते हैं। अपनी इन्द्रियों को विषयों से गोपन करके रखते हैं। नव पाड़ो के પાતને જીવન પર્યન્ત ત્યાગ કરવાવાળા, તથા બીજા પાપી લેકે જે સાવધ અને અબાધિ જનક કર્મો કરે છે, તેનાથી જીવન પર્યન્ત નિવૃત્ત રહે છે.
તે ધર્મનિષ્ઠ પુરૂષ અનગ.૨ અર્થાત્ ઘર અને પરિવાર વિગેરથી રહિત હોય છે. ભાગ્યવાન હોય છે. ઈર્ષા સમિતિ, ભાષા સમિતિ, એષણા મૃમિતિ આદાનભા૨ડ માત્ર નિક્ષેપણું સમિતિ, ઉચ્ચાર પ્રસવણ ખેલ સિંઘાણ મલ પ્રતિષ્ઠાપના સમિતિથી અર્થાત પાંચે પ્રકારની સમિતિથી યુક્ત હોય છે. મન, વચન, અને કાયસમિતિથી યુક્ત હોય છે. મને ગુપ્ત, વચન ગુણ અને કાયમ હોય છે. સઘળા આસ્ત્રોથી ગુપ્ત હોય છે. પોતાની ઇન્દ્રિ
For Private And Personal Use Only