________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतात्र स्थानस्य 'धम्मपक्खस्स' धर्मपक्षस्य 'विभंगे' विमङ्गः 'एवमाहिज्जई' एवम्वक्ष्यमाणपकारेण आख्यायते, इह-अस्मिन् लोके, खलु इति वाक्याऽलङ्कारे । 'पाईणं वा' पाच्यादिदिगविभागेषु चतुर्यु 'संतेगइया मगुस्सा भवंति' सन्त्ये कतयें मनुष्या भान्ति । 'तं जहा' तयथा-'अणारंभा' अनारम्भा:-नास्ति आरम्भ:पाणिनामुषघातादिर्येषां तेऽनारम्माः, 'अपरिग्गहा' अपरिग्रहा:-परिग्रहरहिता: 'धम्मिया' धार्मिका:-धर्मानुष्ठाने रताः 'धम्माणुया' धर्माऽनुगा:स्वयं धर्ममाचरन्ति-परानपि तदर्थ प्रयोजगन्ति 'धम्मिट्ठा' धर्मिष्ठा:-धर्ममेव स्वेष्टं मन्यमानाः, 'जात्र' यावत् 'धम्मेणं चेव वित्ति कप्पेमाणा विहरंति' धर्मेण चैत्र वृत्तिम्-आजीविका कल्प पन्तो विरहन्ति-जीपनं यापयन्ति, 'मुसीला' सुशीला:सम्यक्शीलवन्तः 'सुव्वया' मुत्रताः-सम्यग्व्रतवन्तः 'मुष्पडियाणंदा' सुपत्या. मन्दा:-सुपसन्नाः शीघ्रपानन्दवन्तः 'सुपाहू' सुसाधाः 'सम्भो पाणाइवायायो पडिविरया' सानः प्रागातिपातात्-जोवहिंसादिव्यापारात् प्रतिविरताः-निवृत्ताः 'जावज्जीवार' यावज्जीवनम् 'जाव जे यावन्ने तहपगारा' यावद् यानि यावन्ति चान्यैः-अधार्मिकपुरुषैः तथामकाराणि 'सावज्जा' सावधानि पापजनकानि 'अो. हिया' अबोधिकानि-केवलमज्ञान भावयुक्तानि 'कम्मंता' कर्माणि 'परपाणपरिया. विचार इस प्रकार कहा गया है.. इस संमार में पूर्व आदि दिशाओं में अनेक प्रकार के लोग निवास करते हैं, जैसे-अनार भी अर्थात् जीवों के घातकारी व्यवहार म करने वाले, अपरिग्रह, धर्मानुष्ठान में रत, स्वयं धर्म का आचरण करने वाले और दूसरों को धर्माचरण की प्रेरणा करने वाले धर्मनिष्ठ यावत् धर्म से ही अपनी आजीविका करके जीवन निर्वाह करने वाले, सुशील, समीचीन व्रतों से सम्पन्न, सरलता से प्रसन्न होने वाले, सुसाधु, सब प्रकार के प्राणातिपात के यावज्जीव त्यागी तथा दूसरे वामां आवे छे.
આ સંસારમાં પૂર્ણ વિગેરે દિશાઓમાં અનેક પ્રકારના લેક નિવાસ કરે છે. જેમકે–ખનારંભી, અર્થાત્ જીવન ઘાતકરી વ્યવહાર ન કરવાવાળા અપરિગ્રહવાળા, ધર્માનુષ્ઠાનમાં રત, સ્વયં ધર્મનું આચરણ કરવાવાળા, અને બીજાઓને ધર્માચરણની પ્રેરણું કરવાવાળા ધર્મનિષ્ઠ, યાવત્ ધર્મથી જ પિતાની આજીવિકા કરીને જીવન નિર્વાહ કરવાવાળા સુશીલ, સારા એવા તેથી યુક્ત, સરલપણાથી પ્રસન્ન થવાવાળા, સુસાધુ દરેક પ્રકારના પ્રાણાતિ
For Private And Personal Use Only