________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम् _ २९७ गगनतलमिव निरालम्बनाः यथा गगनतलम् आलम्बनं विनैव तिष्ठति तद्वत् स्वा. लम्बना इमे भान्ति । 'वाउरिव अप्पडिबद्धा-वायुरिव अपतिबद्धः अपतिबद्धविहारिणः 'सारदसलिलं व सुदहियया' शारदसलिलमिवशुदहृदयाः यथा-शरज्जलं निर्मलं तथा तेषामन्तःकरणमपि अकलुषितम् 'पुक्खरपत्तं व निरुवलेवा' पुष्करपत्रमित्र निरुपलेपाः यथाऽगाधपया-पूरितायामपि पुष्करिण्यां पुष्करदलं तत्स्थं तदवस्थमेव-स्त्रप्रकृतिस्थमेव किन्तु न लिप्यतेऽम्भसा, तथा इमेऽपि पुरुषधौरेयाः असारे संसारे कर्मजलै न लिप्यन्ते, 'कुम्मो इन गुर्तिदिया' कूर्मइव गुप्तेन्द्रियाः 'विहग इव विष्पमुक्का' विहग इव विषमुक्त : यथा गगनविहारिणः स्वच्छ दाः बिहमास्त. थेमे महात्मानो-ममत्वभावरहिताः स्वच्छन्दा भवन्ति । 'खग्गिविसाणं व एग. जाया' खङ्गिविषाणमिवैकजाताः यथा-खङ्गि मृगस्य विषाणमेकमेकस्वभावतो भवति 'भारंडपक्खीव अप्पमत्ता' भारण्डपक्षोवाऽप्रमत्ता:-प्रमादरहिताः 'कुंजरो इव सोंडीरा' कुञ्जर इव शौण्डीराः यथा हस्ती शौण्डीरो वृक्षादीनां विदारणे समर्थ वे आकाश के समान निरवलम्घ होते हैं अर्थात् किसी का आश्रय नहीं लेते । वायु के समान अप्रतिबद्ध विचरण करते हैं। जैसे शरद ऋतु का जल निर्मल होता है, उसी प्रकार उनका अन्त:करण निर्मल होता है। वे कमल पत्र के जैसा राग-द्वेष आदि के लेप से रहित होते हैं । कूर्म की भांति गुप्तेन्द्रिय होते हैं। जैसे आकाश विहारी पक्षी स्वाधीन होता है उसी प्रकार वे महात्मा ममत्व के बन्धन से रहित होने के कारण स्वाधीन होते हैं। जैसे गेंडे का एक ही सींग होता है, उसी प्रकार वे मोहादि से मुक्त होने के कारण एकाकी होते हैं। भारण्ड पक्षी के समान अप्रमत्त होते हैं। कुंजर के समान તેઓ આકાશની જેમ અવલખન વિનાના હોય છે. અર્થાત્ કેઈને પણ આશ્રય લેતા નથી. વાયુ પ્રમાણે રેકણ વાર વિચરણ કરે છે. જેમ શરદ્દ ઋતુનું પાણી નિર્મલકખું હોય છે, એ જ પ્રમાણે તેમનું અંતઃકરણ નિર્મલ હોય છે. તેઓ કમળના પાનની જેમ રાગ-દ્વેષ વિગેરેના લેપ વિનાના હોય છે. કાચબાની જેમ ગુખેન્દ્રિય હોય છે. જેમ આકાશમાં જનારા પક્ષિયે સ્વાધીન હોય છે, એ જ પ્રમાણે મહાત્માઓ મમત્વના બંધનથી રહિત હોવાના કારણે સ્વાધીન હોય છે. જેમ ગેંડાનું એક જ સીંગ હોય છે, તે જ પ્રમાણે તેઓ મહ વિગેરેથી મુક્ત હોવાથી એકલા જ હોય છે. ભારડ પક્ષીની જેમ અપ્રમત્ત હોય છે. કુંજરની જેમ શેડર હોય છે.
सू० ३८
For Private And Personal Use Only