________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् २६१ एके 'मुरूवा वेगे दुरूवा वेगे' सुरूपाः-सुन्दराकृतयः एके, दुरूपा:-कुत्सिता. कुनय एके 'तेसि च णं खेतवत्थूनि परिग्गहियाई भवंति' तेषां च खलु-आर्यादीनां क्षेत्रवास्तूनि-क्षेत्रमन्दिराणि परिगृहीतानि भवन्ति 'एसो आलाव गो जहा पौडरीए तथा णेययो' एष आलापको यथा पौण्डरीके पुण्डरीकपकरणे कथितस्तथैव तेनैव प्रकारेण नेतव्यः-इहापि वक्तव्यः विशेषस्तु पुण्डरीकाकरणे द्रष्टव्या 'तेणेव अभिलावेण जाव समोवसंता सवत्ताए परिनिव्वुडतिबेमि' तेनैव अभिलापेन प्रकारेण यावत् सर्वोपशान्ता सर्वकषायेभ्यो नित्ता स्तथा सर्वेन्द्रियविषयेभ्यो निवृत्ताः सर्वात्मतया परिनिवृत्ताः सर्वेभ्यः प्राणातिपातादि.
यो निवृत्ताः ते धर्मपक्षीयाः, इत्यह सुधन स्वामी ब्रवीमि-कथयामि यथा-भगः वत्स्थाने, ‘एम ठाणे आरिए केले जाव सम्बदुक्वाहीणमग्गे एगंतसम्मे साहु' एतत्स्थानमार्यम्-आर्यपुरुषैः सेवितम्, केवलं-केवलज्ञानप्रापकम्, यावत्-पतिः पूर्ण नैयायिकं संशुद्ध प्राणातिपातादिदोषवर्जितं शल्यकर्त्तनम्-कर्मरूपशल्यस्थ विनाशकम्, सिद्धिमार्ग सिद्धेः पापकम् मुक्तिमार्ग-मुक्तिप्रापकर, निर्वाणमार्गम्
और कोई कुरूप होते हैं। ये आर्य आदि मनुष्य क्षेत्र वास्तु आदि के परिग्रहवान होते हैं, इत्यादि आलापक जो पुण्डरीक के प्रकरण में कहा गया है, उसी प्रकार यहां भी कहलेना चाहिए । यावत् जिन्होंने अपनी सब इन्द्रियों को वशीभूत करलिया है, जो सब कषायों से निवृत्त है और सब इन्द्रियविषयों से विमुख हैं, वे धर्म पक्षीय हैं, ऐसा. श्री सुधर्मा स्वामी जम्बूस्वामी से कहते हैं। यह स्थान (धर्मपक्ष) आर्य पुरुषों द्वारा सेवित है, केवलज्ञान की प्राप्ति कराने वाला है, प्रतिपूर्ण है, न्याय युक्क है, प्राणातिपात आदि दोषों से रहित होने के कारण विशुद्ध है, शल्यों को नष्ट करने वाला अर्थात् कर्मों का विनाशक है, सिद्धि का मार्ग है, मुक्ति का मार्ग है, निर्वाण (मोक्ष) का मार्ग है,
અને કેઈ કુરૂપ હોય છે. આ આર્ય વિગેરે મનુષ્ય ક્ષેત્ર, વાસ્તુ ' વિગેરેના પરિગ્રહવાળા હોય છે. વિગેરે આલાપકે જે પુંડરીકના પ્રકરણમાં કહેલ છે, એજ પ્રમાણે અહિયાં પણ કહી લેવા જોઈએ. યાવત જેઓએ પિતાની સઘળી ઇન્દ્રિયને વશ કરેલ છે. જે સઘળા કષાયથી નિવૃત્ત છે. અને સઘળી ઇન્દ્રિયના વિષયથી વિમુખ હોય છે. તેઓ ધર્મ પક્ષના છે. એ પ્રમાણે શ્રી સુધર્માસ્વામી જંબૂ સ્વામીને કહે છે. આ સ્થાન (ધ પક્ષ) આર્ય પુરૂ દ્વારા સેવિત છે. કેવળજ્ઞાનની પ્રાપ્તિ કરાવવાવાળું છે. પ્રતિ પૂર્ણ છે. ન્યાય યુક્ત છે. પ્રાણાતિપાત વિગેરે દેથી રહિત હોવાના કારણે વિશદ્ધ છે. શાને નાશ કરવાવાળા અર્થાત્ કર્મોના વિનાશક છે. સિદ્ધિના માર્ગ રૂપ છે. મુક્તિનો માર્ગ છે. નિર્વાણ (મોક્ષ) ને માગ છે.
For Private And Personal Use Only