________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतागायत्र यथाऽयोगोलको जले पक्षिप्तः सन्-जलं विभिद्य पृथिवीतलपतिष्ठितं भवति, न तत ऊध्र्व गच्छति, एवमेव तहप्पगारे पुरिसजाए' एवमेव तथाप्रकार:-तादृशः पापभारा. क्रान्तः पुरुषजातः पुरुषाऽधमः 'वज्जबहुले' पर्यायबहुलः अवद्यबहुलः सावधकर्मबहुलइत्यर्थः 'धूतबहुले' धूतबहुल:-धूननं धूतं कर्मक्लेशकरणं पाणातिपातादि, तेन बहुल: पंकबहुले' पङ्कबहुलोऽधिकपापवान् 'वेरबहुले' वैरबहुल:-कृताधिकपापेन जीववैरबहुला 'अप्पत्तियबहुले' अपत्ययबहुल:-मृषावादी 'दंभवहुले' दम्भबहुल -दम्भ:-कपटस्तबहुलः 'नियडिबहुले' निकृतिबहुल:-निकृतिर्मायासहितः कपटस्तेन बहुला 'साइबहुले' सातिबहुल:-उत्कृष्टवस्तुषु अपकृष्ट वस्तूनि मिश्रीकृत्य तविक्रेता 'अयस बहुले' अयशो बहुल:-अकीर्तिबहुल: 'उस्सन्नतसपाणघाई' उत्सम प्रसप्राणघाती-उत्सन्नवहुलं तेन द्वीन्द्रियादिजीवविनाशकः एतादृशविविध मकारकाशुभकर्मकर्ता पुरुषाऽधमः 'कालमासे कालं किच्चा' कालमासे कालं कृत्वा 'धरणितलमइवइत्ता' धारणितलं रत्नप्रभादिपृथिवीतलमतिवर्त्य-अतिक्रम्य 'अहे णरगतलपइटाणे भवई' अधो नरकतलपतिष्ठानो भवति, पूर्वोक्तपापाचरणशील: पुरुषो मृत्वा अतिक्रम्य पृथिवीतलं सप्तमनरकमधिगच्छतीति ॥०२०=३६॥ तल भाग में पहुंच कर ठहरता है, फिर उपर नहीं आता, इसी प्रकार वह अधार्मिक अधम पुरुष पाप से भारी होकर, सावध बहुल होकर, प्राणातिपात आदि की बहुलता वाला होकर, अत्यन्त पापी होकर, बैर की बहुलता वाला होकर अर्थात् जीवों के साथ अत्यधिक वैर बांध कर अत्यन्त मृषावादी, दंभी, कपटी, अपयशवान् एवं बहुत प्रस प्राणियों का घातक होकर मरण का अवसर आने पर काल करके भूतल को पार करके नीचे नरकतल में जाकर स्थित होता है। तात्पर्य यह है कि पूर्वोक्त प्रकार का पापाचरण करने वाला पुरुष जय मरता है तो पृथ्वी तल को भेद कर ठेठ नरक में जाता है ॥२०॥ અને તે પછી પાણી ઉપર આવતું નથી, એજ પ્રમાણે તે અધાર્મિક અધમ પુરૂષ પાપથી ભારે બનીને, સાવધ કર્મથી વધારે ભારે બનીને પ્રાણાતિપાત વિગેરેના ભારથી અધિકપણુવાળા બનીને–અત્યંત પાપી થઈને વેરના વધારવાવાળા થઈને અર્થાત્ જીવોની સાથે અત્યંત વેર બાંધીને અત્યંત અસત્ય બોલનાર, દંભી, કપટી, અપયશવાળે, અને ઘણા ત્રસ પ્રાણિને ઘાત કરવાવાળો બનીને મરણના અવસરે મરીને પૃથ્વીને પાર કરીને નીચે તરફના તળીયે જઈને રહે છે.
તાત્પર્ય એ છે કે પૂર્વોક્ત પ્રકારથી પાપાચરણ કરવાવાળે પુરૂષ જ્યારે મરે છે. ત્યારે પૃથ્વીના તળીયાને ભેટીને ઠેઠ નરકમાં જાય છે. ૨૦
For Private And Personal Use Only