________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् ८५ मांसबहुलाः, अतएव-'परम-दुभगंधा, परमदुर्गन्धाश्च ताः 'कण्हा' कृष्णवर्णोंपेताः 'अगणिवन्नाभा' अग्निवर्णाभा:-अग्निरिव जाजाल्पमानाः 'कक्खडफासा' कर्कशस्पर्शा:-कठिनस्पर्शवन्तः, इत्यर्थः 'दुरहियासा' दुरधिसहा:-दु खेन सोढुं शक्याः 'असुहा णरगा' अशुभाः अशोभनाः नरकाः 'असुहा गरएसु वेयणाओ' अशुमाः नरकेषु बेदना:-नरकगतिषु वेदना अशुभाः 'णो चेव णरएम' नो चैव नरकेषु 'णिदायति' निद्रान्ति-निद्राऽनुभवं नैव कुर्वन्ति, के तत्राह-'नेरइया' नैरविका:-नरके यातनामनुमवन्तो जीवाः, तथा ते 'पलायति वा' पलायन्ते-नरकान्नान्यत्र गन्तुं शक्नुवन्ति 'सुई वा-रति बा-धिति वा, मति वा उवलभंते' शुचि-पवित्रताम्, रति-मुखम्, धृति-धैर्यम्, मर्ति-बुद्धिम् कथमपि न लभन्ते । 'ते' ते खलु नारकाः 'तत्थ' तत्र-नरकेषु 'उज्ज्वलं' उज्जलाम्उत्कृष्टाम् 'पगाढे' प्रगाढाम्-अत्यन्ताम् 'विउलं' विपुलां-महतीम् 'कडुयं' कटुकाम्-प्रतिकूलाम् 'ककस' कर्कशाम्-कठिनाम् 'चंड' चण्डाम्-रौद्राम् 'दुग्ग' दुर्गाम्-दुःखेन तरणीयाम् 'ति' तीव्राम्-हृदयविदारकतया खराम् 'दुरहियासं' दुरतिसहाम्-दुःखेन सहनयोग्याम् 'वेयणं' वेदनां यातना मित्यर्थः, उज्ज्वलां-तीव्रानुभावप्रकर्षत्वात्, विपुलां विशाला परिमाणरहितत्वात् कर्कशांप्रत्यङ्गदुःख जनकत्वात् चण्डो-भयजनका प्रतिपदेशव्यापित्वात् 'पवणुभवमाणा' युक्त होते हैं, काले वर्णवाले तथा धूम युक्त अग्नि के समान आमा वाले होते हैं उन का स्पर्श कठोर होता है। वे दुस्सह और कठोर होते हैं। वहां की वेदनाएं भी अशुभ होती हैं। नारक जीव नरक में न निन्द्रा ले पाते हैं और न वहां से अन्यत्र जा सकते हैं। उन्हें श्रुति, रति या धृति मति प्राप्त नहीं होती। वहां वे उज्ज्वल (उस्कृष्ट), अत्यन्त गाढ, विपुल, कटुक-प्रतिकूल, कर्कश, प्रचण्ड, दुस्तर, तीत्रहृदय विदारक एवं दुस्सह यातना पाप्त करते हैं। तात्पर्य यह है कि तीव्र अनुभाव की अधिकता के कारण उज्ज्वल विपुल होने के कारण विशाल, परिमाण रहित होने से कर्कश, प्रत्येक अंग में दुःख હોય છે. કાળા વર્ણવાળા તથા ધુમાડાથી યુક્ત અગ્નિની જેવી કાંતિવાળા હોય છે. તેને સ્પર્શ કર હોય છે. તેઓ દુસ્સહ અને કઠેર હોય છે. ત્યાંની વેદનાઓ પણ અશુભ હોય છે. નારક જીવે નરકમાં નિદ્રા લઇ શકતા નથી. તથા ત્યાંથી બીજે જઈ શકતા નથી. તેમને કૃતિ, રતિ, ધતિ અથવા અતિ પ્રાપ્ત થતી નથી ત્યાં તેઓ ઉજવલ (ઉત્કૃષ્ટ ગાઢ, વિપુલ ४९, प्रतिष, ४, प्रया, दुस्तर' तीव, य, विहा२४ भने दुस्स यातना-पी: प्रतछे.
કહેવાનું તાત્પર્ય એ છે કે–તીવ્ર અનુભાવના અધિક પણાથી ઉજવા, વિપુલ હોવાથી વિશાલ પરિમાણ વિનાનું હોવાથી કર્કશ, દરેક અંગોમાં
For Private And Personal Use Only