________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨૮
सूत्रकृताङ्गसूत्रे
महती व्यथा भवेत्। विज्झवत्तियं करेह' वधवर्तिनं कुरुत, वध्वस्थानं नीलां मारयत, 'सीहपुच्छि वर्ग करेह सिंहपुच्छगतं सिंहपुच्छच कुरुा, 'वसम 'पुच्छियगं करेह' वृषभच्तं कुरुत-उपमस्य पुच्छेऽस्य बन्धनं कुरुत । 'देवग्गिदडूयंगे कागणिमंसखावियंगं भतपाणनिरुद्वेगं करेह' दावाग्निदग्धा काकोलीमांसखादिता - काकणी कपर्दिका तत्तुल्यमेतन्मांसं कृत्वा काकेभ्यो दीयताम् भक्तपाननिरूद्धकं कुरु - अन्न जलद्वयं निरोधयत 'इमं जावज्जीवं वहबंधणं करेह' इमं यजीव धवन्धनं कुरु । - जीवनपर्यन्तं कारागारे स्थापयत । 'इमं अन्नयरेणं असुभेणं कुमारेणं मारे६' इनमन्यतरेणाऽशुभेन कुमारेण मारयत - कुस्सितं रूपेण भल्लादिभेदनलक्षणेन मारयित्वा जीवनरहितं कुरुत, एवं रूपेण इमे क्रूरा जीवोपमदं कुर्वन्ति इति । एतेषां पुरुषाणां बाह्यपरिवारविषये कथितम्, सम्पति - आन्तरपरिवारविषये आह-जा विय से अभितरिया परिसा भवई' याऽपि च तस्य - पूर्व प्रदर्शितक राज्धमपुरुषस्य - आभ्यन्तरिकी - अभ्यन्तरङ्गा परिषद्भवति, परिवारो भवतीति । 'तं जहा' तद्यथा 'मायाइ वा' मातेति वा 'पियाइ वा' पितेति
वध भूमि में ले जाकर मार डालो इसे सिंह की पूंछ से बांध दों, बैल की पूंछ से बांध दो, इसके अंग आग से जला दो, इसके शरीर के मांस के कौडी जितने टुकडे कर करके कौवों को खिला दो इसका खाना-पीना बंद कर दो, इसे आजीवन कारागार में बंद रक्खो, इसको किसी बुरी मौत से मारो, अर्थात् भाला आदि से बींध बींध कर इसके प्राण ले लो, इन अधार्मिक पुरुषों का अपनी बाह्य परिषद के प्रति ऐसा अतिशय क्रूर व्यवहार होता है। आभ्यन्तर परिषद् के प्रति किस प्रकार का व्यवहार होता है सो अब कहते हैं
पूर्वोक्त पापी पुरुष की अभ्यन्तर परिषद् होती है अर्थात् भीतरी परिवार होता है। वह परिवार यह है- माता, पिता, भ्राता भगिनी લઈ જઈને મારી નાખે આને સિંહના પૂંછડે બાંધી દે અળદના પૂછડે ખાંધી દો. આનું શરીર અગ્નિથી માળી નાખેા. આના શરીરના માંસના કાઢી જેવડા કકડા કરી કરીને કાગડાએને ખવરાવી દે, આવું ખાવું પીવું બધ કરી દે, અને જીદગી સુધી જેલમાં પૂરી રાખે, અને કેઈ ખરાખ મે,તથી મારા, અર્થાત્ ભાલા વિગેરેથી વીધી વીધીને આને જીવ લઈ લો.
આ અધર્મી પુરૂષા પેાતાની ખાશ્રુ પરિષદ પ્રત્યે આવા અત્યંત ક્રૂર નૃવ હાર કરતા હોય છે. તે હવે બતાવે છે.
પૂર્વોક્ત પાપી પુરૂષની આભ્યંતર પરિષદૂ હોય છે. અર્થાત્ આંતિરક परिवार हाय छे. ते परिवार आ प्रमाणे हाय छे. भाता, पिता, बांध,
For Private And Personal Use Only