________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम्
२६३ नस्य 'मिस्सगस्स' मिश्रकस्य 'विभंगे एवमाहिज्नई' विभङ्ग:-विचार एवमाख्यायते 'जे इमे भवंति' ये इमे भवन्ति 'आरणिया' आरण्यका:-अरपये निवसन्त स्तापसाः 'आवसहिया' आवसथिका:-गृहं निर्माय तत्र वसन्त स्तापसपभूतयः । 'गामणियंतिया' ग्रामान्तिकाः-प्रामसमीपे निवासशीला 'कण्हुईरहस्सिया' काचि. दाहसिका:-सामुद्रिकादिद्वारा रहस्यवार्ताकर्तारः 'जाव' यावत्-ते अनार्या विभसिपमाः कालमासे कालं कृत्वा अन्यतरेषु आमुरिकेषु किरियषिकेषु उपपात्तारो भवन्ति । 'ते तो विषमुच्चमाणा' ते-तापसः मृत्वा किल्बिषा:-देवा भवन्ति, ते तत्राऽनेकमकारकभोगान् भुक्त्वा 'तो' ततो देवलोकाद् विमुच्यमाना:च्युताः सन्त: 'भुज्जो' भूयः 'एलमूयत्ताए' एलमूकवाय-स्वाभाविकमूकमव नार 'तमुत्ताए' तमस्त्वाय-जन्मान्धत्वाय 'पञ्चायति' प्रत्यायानि-मनुष्यलोके आगच्छन्ति 'एसठाणे अणारिए' एतत्स्थानमनायम्-आर्यपुरुषैरसेवितस्थानम् 'अकेवले' अकेवलम्-नैतत्स्थानं केवलज्ञानसमुत्पादकम् 'जाव' यावत् 'असम्वदु. क्खपहोणमग्गे' असर्वदुःखपहीणमार्गः, न यत्र सर्वदुःखानां क्षयो भवति । 'एगंत. स्थान-मिश्रपक्ष का विचार इस प्रकार है___ ये जो अरण्य में निवास करने वाले तापस हैं, जो घर बनाकर उसमें रहने वाले तापस आदि हैं, जो ग्राम के समीप वसने वाले तापस हैं, जो सामुद्रिक आदि द्वारा रहस्य मय वाते करनेवाले हैं अर्थात् गुप्त वार्तालाप किया करते हैं वे गलत मार्ग को अंगीकार किये हुए हैं। वे मृत्यु का अवसर आने पर मरण को प्राप्त होकर किल्विषी देवों में उत्पन्न होते हैं। ऐसे तापस जब किल्विषी देव पर्याय से च्युत होते हैं तो गूगे के रूप में उत्पन्न होते हैं,जन्मान्ध होते हैं। यह स्थान भी आर्य पुरुषों द्वारा सेवित नहीं है, केवलज्ञान का जनक नहीं है यावत् આવે છે–ત્રીજા સ્થાન-એટલે કે મિશ્ર પક્ષને વિચાર આ પ્રમાણે કહેલ છે. –જેઓ આ જંગલમાં વસનારા તાપસે છે, જેઓ ગામની નજીક વસનારા તાપસ છે જેઓ ઘર બનાવીને વસનારે તાપસે છે. જેઓ સામુદ્રિક લક્ષણો વિગેરે દ્વારા રહસ્ય યુક્ત વાત કરવાવાળા છે, અર્થાત્ ગુપ્ત વાર્તાલાપ કર્યા કરે છે. તેઓએ ખરાબ માર્ગનું અવલમ્બન કરેલ છે. તેઓ મૃત્યુને અવસર આવે ત્યારે મરણ પામીને કિબિષદેવ પર્યાયમાં ઉત્પન્ન થાય છે. એવા તાપસે જ્યારે કિબિષીદેવ પર્યાયથી યુત થાય છે, ત્યારે ગુંગાના રૂપથી ઉત્પન્ન થાય છે. જન્માંધ થાય છે. આ સ્થાન આર્ય પુરૂષ દ્વારા સેવવાને
For Private And Personal Use Only