________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. म. २ क्रियास्थाननिरूपणम् शंखशीलप्रवालाद पतिविरता यावज्जीवनम्, तत्र हिरण्यं-रजतं, सुवर्ण प्रसिद्ध धनं, द्विपदचतुष्पदादिकं, धान्यं ब्रोहियादिकम्, मणिः-चन्द्रकान्तादिः, मौक्तिकं-गजमुक्ता, शिला-पाषाणविशेषः, प्रवालं-विद्रुमं (मूङ्गा) लोकप्रसिद्धम् एभ्योऽपतिविरता:-अनिवृत्ताः यावज्जीवनम् 'सव्वानो कूडतुलक्टमाणामो अपडिविरया जावजीवाए' सर्वस्मात् कूटतुलकूटमानाद् अपतिविरता यावानी: बनम् 'सबाभो आरंभसमारंभाओ अप्पडिविरया जावग्नीवार' सर्वस्माद आरम्भसमारम्भादप्रतिविरता यावज्जीवनम्, 'सबाभो करणकारावणाओ अपडिविरया जावज्जीवाए' सर्वस्मात् करण कारणाद् अपतिविरता यावज्जी. वनम्, जीवनपर्यन्तम्-सर्वेभ्यः सावध कर्मभ्यो न स्वयं निवतन्ते नवाऽन्यं निवर्त. यन्ति । 'सव्वाओ पयणपयावणाओ अपडिविरया जावनीवाए' सर्वस्मात् पचन. पाचनादिसावधक्रियातोऽपतिविरता यावज्जीवनम् 'सबाओ कुट्टनपिट्टणतज्जण ताडणवहवंधणपरिकिलेसामो अपडिविरया जावज्जीवाएं सर्वस्मात्-कुट्टन-पिट्टन तर्जन-ताडन-वध-बन्धन-परिक्लेशाद् अप्रतिविरता यावज्जीवनम्, तत्र-कुट्टन-यष्टयादिना, पिट्टन-हस्तादिना-तर्जनम्-अङ्गुल्यादिना, ताडनं-यष्टिमुष्टयादिभिः, वधः-खङ्गादिना, बन्धनं-रज्ज्यादिना, एभ्योऽपतिविरता:-अनिवृत्ताः, धन, द्विपद, चतुष्पद, धन धान्य, मणि, मुक्ता, शंख, शिला, प्रवाल आदि बहुमूल्य वस्तुओं का त्याग नहीं करते । जीवन भर कूडे तोल और कूडे नाप से निवृत्त नहीं होते। सब प्रकार के आरंभ-समारंभ जीवन पर्यन्त करते रहते हैं। अन्तिम दम तक न स्वयं पाप कर्मों से निवृत्त होते हैं और न दूसरे को निवृत्त होने देते हैं। जीवन पर्यन्तपचन पाचन आदि सावध क्रियाओं से निवृत्त नहीं होते। लकड़ी आदि से कूटने, हाथ आदि से पीटने, उंगली आदि से धमकाने, लाठी आदि से ताडन करने, खड्ग आदि से वध (मारने) करने एवं रस्सी आदि से શંખ, શિલા, પ્રવાલ, વિગેરે બહુ મૂલ્ય-કીમતી વસ્તુઓને ત્યાગ કર્તા નથી, જંદગીપર્યંત ખાટા તેલ અને ખોટા માપથી છૂટતા નથી, બધા પ્રકારના આરંભ સમારંભ જીવન પર્યન્ત કરતા રહે છે. છેલ્લા શ્વાસ સુધી પિતે પાપકમાથી છૂટતા નથી અને બીજાઓને છૂટવા દેતા નથી. જીવન પર્યન્ત પન-પાચન વિગેરે સાવદ્ય ક્રિયાઓથી છૂટવા નથી. લાકડી વિગેરેથી કૂટવા હાથ વિગેરેથી પીટવા આંગળી વિગેરેથી ધમકાવવા, લાકડી વિગેરેથી મારવા, તલવાર વિગેરેથી વધ (મારવા) કરવા અને દેરી વિગેરેથી બાંધવાથી ક્યારેય પણ
For Private And Personal Use Only