________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२.
सूत्रकृतागपूत्रे रात् अपतिविरताः, निवृत्तिभावमकुर्वाणाः 'सन्मामो सगडरहजाण जुगगिरिलथिल्लि. सियासंदमाणिया सयणासणजागवाहणभोगभोयणपवित्थरविहीनो अपडिविरया जाजनीवाए' सर्वस्मात् शकटरथयानयुग्पगिल्लिथिल्लिस्यन्दमानिकाशयनाऽऽसनयानवाहनभोग्यमोजनाविस्तरविधितोऽपतिविरता यावज्जीवनम्, तत्र शाटरथी प्रसिद्धौ यानम्-जलस्थलनमो गमनसाधनम्, युग्य-पुरुषद्वयोक्षिप्तपानम्, गिल्लिा -पुरुषस्कन्धैरुखमाना दोलिका, थिलिल:-कावेसरादि बापानं, शिविका पालकी स्यन्दमानिका शिविकाविशेषा, एतेभ्य स्तथा शयनासनयानवाहनभोग्यभोजनमविस्तारविधिभ्यो वस्तुजातेभ्या कदापि न वियुक्ताः, अपि तु-एतेष्वेव संसारकारणेषु यावज्जीवनमोतपोता भवन्ति तेऽनार्याः, 'सयाओ कविका मासद्धमासरूपगसंववहाराओ अप्पडिविरया जावज्जी ए' सर्वस्मार-क्रय-विक्रय माषार्धमाप-रूपक-(तोला) आदि संव्यवहारादपतिविरताः यावज्जीवनम्, तथा 'सवानो हिरण्णमुवाणधणधण्णमोत्तियसंखसिलपवालायो अपडि विरया जावज्जीवाए' , सर्वस्मात् - हिरण्य-रजतसुवर्णधनद्विपदचतुष्पदादिधान्यमणिमौक्तिकभोगों का त्याग नहीं करते। शकट रथ, यान अर्थात् जल, स्थल और आकाश में समान रूप से काम आने वाला साधन, युग्य-जो यान दो पुरुषों द्वारा उठाया जाता है, गिल्लि अर्थात् पुरुषों के कंधों द्वारा वहन करने योग्य डोली, थिल्ली अर्थात् खच्चरो आदि द्वारा वहन करने योग्य यान, शिविका अर्थात् पालखी, स्यन्दमानिका-विशेष प्रकार की पालखी का जीवनपर्यंत कभी त्याग नहीं करते हैं और इन्हीं संसार के कारणों में निरन्तर संलग्न रहते हैं । जीवन के अन्त पर्यन्त क्रय-विक्रय से निवृत्त नहीं होते और माषा, आधा माषा, रुपया आदि काही व्यवहार करते रहते हैं । अन्तिम श्वास पर्यन्त वे हिरण्य, स्वर्ण, કામ આવનારા સાધન જેમકે-યુગ્ય-જે યાન–વાહન બે પુરૂષ દ્વારા ઉપાડી શકાય છે. ગિલિ–અર્થાત પુરૂષના ખભે ઉપાડવા લાયક વાહન ડેલી થિલી અર્થાત ખચ્ચરે વિગેરેથી વહન કરવા ગ્ય વાહન શિખિકા-અર્થાત પાલખી ચન્દ્રમાનિકા–વિશેષ પ્રકારની પાલખી જીંદગી સુધી ત્યાગ કરતા નથી. અને આવા જ સંસારના કારણે હંમેશાં લાગી રહે છે. જીવનના અંત સુધી તેઓ કય, વિક્રયથી નિવૃત્ત થતા નથી, માષા અર્થમાષા રૂપિયા વિગેરેને જ વ્યવહાર કરે છે તેઓ અતિ શ્વાસ પર્યન હિરણ્ય, વર્ણ, ધન, दिपह-ये पाणा, यतुष्पह-यार पाणा, धन, धान्य, मा, मोति
For Private And Personal Use Only