________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
सूत्रकृताङ्गसूत्र अशेषकर्मक्षयात्मकनिर्माणस्य साधकम्, निर्याणमार्गम्, सर्वदुःख रहीग मार्ग-सर्वदुःखरहितमार्गम्, एकान्तमम्यक् साधु -अत्यन्तोत्तमम्-एवं प्रकारेण 'दोबस्स ठाणस्स धम्मपक्खस्स' द्वितीगस्य स्थानस्य धर्मपक्षस्य 'विभंगे एवमाहिए' विभङ्गो विचारः एवं-पूर्वपदर्शितक्रमेण आख्यातः-कथित इति ॥सू०१८=३३॥ . मूलम्-अहावरे तच्चस्स ठाणस्त मिस्सगस्स विभंगे एवमाहिज्जइ, जे इमे भवंति आरगिया आवसहिया गामणियंतिया कण्हई रहस्सिया जाव ते तो विप्पमुच्चमाणा भुज्जो एलमूयत्ताए तमुत्ताए पञ्चायंति, एस ठाणे अणारिए अकेवले जाव असव्वदुक्खपहीणे मग्गे एगंतमिच्छे असाहू, एम खलु तच्चस्स ठाणस्स मिस्सगस्स विभंगे एवमाहिए ॥सू० १९॥३४॥ - छाया-अथाऽपर स्तृतीयस्य स्थानस्य मिश्रकस्य विभङ्गः एवमाख्यायते ये इमे भवन्ति आरण्यकाः अवसथिकाः ग्रामान्तिकाः कचिद्राहसिका यावत् ते ततो विप्रमुच्यमाना भूयः एलमूकत्वाय तमस्त्वाय प्रत्यायन्ति । एतत्स्थानम् अनार्यम् अकेवलं यावद् असर्वदुःखमहीणमार्गमेकान्तमिथ्या असाधु । एष खलु तृतीयस्य स्थानस्य मिश्रकस्य विभङ्ग एवमाख्यातः । सू०१९-३४॥
टीका-धर्माऽधर्मयोविभङ्गो निरूपितो सम्मति-तृतीयं मिश्रकस्थानं प्रद. यति-'अहावरे इत्यादि, 'अहावरे' अथापरः तच्चस्स' तृतीयस्य 'ठाणस्स' स्था. निर्माण (कर्म रहित होने) का मार्ग है, समस्त दुःखों का अन्त करने का मार्ग है, एकान्त सम्यक् है । इस प्रकार दूसरे स्थान अर्थात्, धर्मपक्ष का विचार कहा गया है ॥१८॥
'अहावरे तच्चस्स हाणस्स' इत्यादि ।
टीकार्थ-धर्म पक्ष और अधर्म पक्ष का विचार कहा जाचुका है। . अब तीसरे मित्रपक्ष का अर्थात् धर्माधर्म पक्ष को दिखलाते हैं-तीसरे
નિર્માણ (કર્મરહિત થવાના) ના માર્ગ રૂપ છે. સઘળા દુઃખના અંત કરવાના માર્ગ રૂપ છે. એકાન્ત સમ્યફ છે. આ રીતે બીજા સ્થાન અર્થાત ધર્મ પક્ષને વિચાર કહેવામાં આવેલ છે. સૂ. ૧૮
'अहावरे तच्चस्स ठाणस्स' त्याह
ટીકાર્ય-ધર્મ પક્ષ અને અધર્મ પક્ષનું નિરૂપણ કરવામાં આવી ગયેલ છે. હવે ત્રીજા મિશ્રપક્ષને અર્થાત્ ધમધમે પક્ષને વિચાર બતાવવામાં
For Private And Personal Use Only