________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
-
समवार्थबोधिनी टीका डि. थु. अ. २ क्रियास्थाननिरूपणम्
२४९
ww
बा-गाथापतिपुत्राणां वा 'सयमेव' स्वयमेत्र 'अगणिकारणं ओसहीओ झामेई' अग्निकायेन - ज्वलद्बहिना ओषधी धन्यगोधूमादिकान् धमति दाहं करोति 'जाब' मावद - अन्येनाऽपि ध्मापयति दाहयति 'अनंपि झामंत, समणुत्राणई' धमन्त अस्मीकुर्वन्तमपि अन्यं समनुजानाति अनुमोदते, 'इइ से महया जाव उववस्वारथा भवति' इति सः महद्भिः - पापकर्मभिः संयुज्यमानः स्त्रस्य दौरात्म्यं लोके उपखवा पयति - तनोतीति' से एगइओ' स एकः कचित्पापीयानेव 'णो वितिगिछ' नीं विचिकित्सति - नो विमर्शति 'तं जहा' तद्यथा - कारणमन्तरेणैव विचारमकुर्वन् 'गाहावईण वा-गाह | बपुताण वा' गाथापतीनां वा-गाथापतिपुत्राणां वा 'उहाण वा-गोणाण वा घोडगाण वा-गहमाण वा-सयमेत्र छुराओ कप्पेड़ उष्ट्राणां वागाव वाघोटकानां वा गईमानां वा स्वयमेवावयवान् करते-कृन्तति, 'अन्नेण वि' अन्येनाऽपि 'कप्पावे' कल्पयति कर्त्तनं कारयति 'अन्नं वि कपंत' अन्यमपि कल्पमानं - कृतन्तम् 'समणु जाणई' समनुजानाति अनुमोदते 'से एगइओ जोवितिगिछ' स एकतयः अपरः कोऽपि महापापी न किमपि विचिकित्सति-विमर्श नविचारयति, अविचाय्यैव कस्यचिद् धनिकस्य अकारण पशुशालां कण्टकादिभिरवरुद्ध यपुत्रों की औषधियों को अर्थात् गेहूं आदि के पौधों को स्वयं जला देता है, या दूसरों से जलवा देता है या जला देने वाले का अनुमोदन करता है । इस प्रकार वह घोर पाप से युक्त होकर जगत् में अपनी दुरात्मता प्रकट करता है।
कोई पापी विचार किये बिना ही गाथापति या गाथापति पुत्रों के ऊंटों, गायों, घोडों तथा गर्दभों के अवयवों को स्वयं काटता है, दूसरों से कटवाता है या काटने वाले का अनुमोदन करता है।
Acharya Shri Kailassagarsuri Gyanmandir
कोई पापी विचार किये बिना ही किसी धनी की पशुशाला को अकारण ही कंटकों आदि से घेर कर जला देता है, दूसरे से जलवा
વૃત્તિના સ્વીકાર કરીને મત્સ્ય અથવા ખીજા ત્રસ પ્રાણીનું હનન, છેદન, ઔષધિયાને અર્થાત્ ઘહું વિગેરેના છેડવાને સ્વયં બાળી નાખે છે, અથવા બીજાની પાંસે મળાવી નખાવે છે, અથવા મ.ળવાવાળાનુ' અનુમેદન કરે છે. આ રીતે તે ધાર પાપથી યુક્ત થઇને જગતમાં પેાતાનુ દુાત્મપણુ પ્રગટ કરે છે. કાઈ પાપી વિચાર કર્યા વિના જ ગાથાપતિના પુત્રાના ઉઢા, ઘેાડાઓ, તથા ગધેડ એના અવયવાને સ્વયં કાપી લે છે, બીજાની પાસે કપાવે છે, અથવા કાપવાવાળાનું અનુમાદન કરે છે.
કાઇ પાપી વિચાર કર્યા વિનાજ કાઈ ધનવાનની પશુશાળાને વિના કારણે જ કાંટાઓ વિગેરેથી ઘેરીને બાળી નાખે છે, તથા તેમ કરવાવાળાનું'
सू० ३२
For Private And Personal Use Only