________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि.श्रु. अ.२ क्रियास्थाननिरूपणम्
२५७ इओ' स एकतयः कोऽपि पुरुषः 'केणइ आयाणेणं' केनाऽषि आदानेन-कुत्सिताऽनपदानेन 'अदुवा' अथवा 'मुराथालएणं' सुरास्थालकेन-अभीष्टसिद्धयभावेन 'गाहावईण वा' गाथापतीनां वा 'गाहावइपुत्ताण वा' गाथापतिपुत्राणां वा 'कुंडलं वा-मणि वा-मोतियं वा कुण्डलं वा-मणि वा मौक्तिकं वा अलङ्कारादिकम्, 'सयमेव अवहरई' स्वयमेवाऽपहरति, 'अन्नेण वि बहरावेई' अन्येनाऽपि अपहारयतिअन्यद्वारा अपहरणं कारयति 'अवहरंतं वि अन्नं समणुनाणई' अपहरन्तमपि अन्य समनुजानाति-अनुमोदते 'इइ से महया जाव भाई' इति स महद्भिर्यावद्भवतिमहदभिः पापैः कर्मभिर्युक्तः स्वाऽपति लोके विस्तारयति । से एगइओं स एकतयः कोऽपि पुरुषः 'केणइ आयाणेणं केनाऽपि आदानेन किमपि कारण मासाद्य 'विरुज्झे समाणे' विरुद्धः सन्-विरोधमुपग: सन् 'अना' अथवा 'खलदाणेणं अदुवा सुराथालएणं' अथवा खलदानेन कुत्सितान प्रदानेन अथवा मुरास्थालकेन-अभिलषितवस्तुनोऽलाभेन साधनामुपरि क्रोधं कुर्वनराधमः कोऽपि जन: तेषां विशुद्धभावानाम्, समणाण वा मोडणाण वा' श्रमणानां वा माहनानां वा वक्ष्यमाणवस्तूनि स्वयमेवाहरति । 'छत्तगं वा-दंडगं वा-भंडगं वा-भत्तगं वालट्टि वा-भिसिर्ग वा-चेलगं वा-चिलिमिकिगं वा-चम्मयं वा छेयणगं वा-चम्मकोसियं वा-सयमेव अवहरइ जाव समणुजाणइ इइ से महया जाव उवक वाहत्ता भवई' छत्रकं वा-दण्डकं वा-भाण्डकं वा-अमत्रकं वा-यष्टिकां वा-वृसीम् वाआसनम्, चेलकं वा-प्रच्छादनपटों वा, चर्मकं वा-छेदनकं वा-शस्त्रादि, चर्म कोशिकां वा चर्मपुटकम् 'थैलीति' प्रसिद्धम् 'स्वयमेव अपहरति स दुष्पुरुषः स्तेनादि वृत्या 'जाव समणुजाणई' यावत् समनुजानाति, स्वयमपहरति अन्ये. नाऽपि अपहारयति, अपहरन्तमन्यं समनुजानाति-तदनुमोदनां करोति-इत्येव - कोई पुरुष खराब अन्न देने से सुरास्थालक से अथवा किसी अभीष्ट वस्तु की प्राप्ति न होने से श्रमणों या ब्राह्मगों पर क्रुद्ध होकर उनके छाते, डंडे, भांड, पात्र, लाठी, आसन, वस्त्र, पर्दा, चर्म, छेदनक (वनस्पति काटने के शस्त्र), चर्म कोशिका या चर्मपुटक (थैली) आदि उप. करणों को स्वयं हर लेता है, दूसरे से हरण करवा लेता है या हरण
કેઈ પુરૂષ ખરાબ અન્ન આપવાથી, સુરાથાલકથી અથવા કોઈ ઈષ્ટ વસ્તુની પ્રાપ્તિ ન થવાથી શ્રમણે અથવા બ્રાહ્મણે પર ક્રોધ કરીને તેઓની छत्रीय यो, पासणे, यो, भासन, पस, पहा यामा, छेन (વનસ્પતિ કાપવાનું શસ્ત્ર વિશેષ) ચર્મ કેશિકા અથવા ચર્મ પુટક (થેલી) વિગેરે ઉપકરણને અવયં હરી લે છે, બીજાની પાસે હરણ કરાવી લે છે. અથવા હરણ કરવાવાળાનું અનુમેઇન કરે છે, તે કારણે તે મહાન પાપ
For Private And Personal Use Only