________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका वि. श्रु. अ. २ क्रियास्थाननिरूपणम् विसंवादेति सयमेव होणे दीणे दुढे दुम्मणे ओहयमणसंकप्पे चिंतासोगसागरसंपक्ट्रेि करयलपल्हत्थमुहे अदृज्झाणोवगए भूमिगयदिहिए झियायइ, तस्स गं अज्झत्थया आसंसइया चत्तारि ठाणा एव माहिज्जति, तं जहा-कोहे माणे माया लोहे अज्झत्थमेव कोहमाणमायालोहे, एवं खलु तस्स तप्पत्तियं सावज्जति आहिज्जइ, अट्टमे किरियटाणे अज्झत्थवत्तिएत्ति
आहिए ॥सू०९॥२४॥ ... छाया-अथाऽपरमष्टमं क्रियास्थानम् अध्यात्मपत्ययिकम् इत्याख्यायते। तथानाम कश्चित्पुरुषः नास्ति खलु कोऽपि किश्चिदिसम्बादयिता इति स्वयमेव हीनो दीनो दुष्टो दुर्मनाः आहतमनःसंकल्पः चिन्ताशोकसागरसंपविष्टः करतलपर्यस्तमुखः आर्तध्यानोपगतः भूमिगतदृष्टिः ध्यायति । तस्य खल्वाऽऽध्यात्मिकानि आसंशयितानि चत्वारि स्थानानि एवख्यायन्ते, तद्यथा-क्रोधो मान माया लोभा, अध्यात्मिका एक क्रोधमानमायालोमाः । एवं खलु तस्य तत्म. त्ययिकं सावध मित्याधीयते। अष्टमं क्रियास्थानम् अध्यात्मप्रत्ययिकमित्याख्यातम् ॥सू० ९॥२४॥
टीका-सम्मति-अष्टम क्रियास्थानमाह-'अहावरे' अथापरम् 'अट्ठमे' अष्टमम् 'किरियट्ठाणे' क्रियास्थानम् 'अज्झ यातिर' अध्यात्मपत्ययिकम्मात्मानमधिकृत्य प्रवर्त्तते- इत्यध्यात्मम् , तत्र क्रोधादिनिमित्तकम् ‘त्ति आहिलई'
(८) अध्यात्म प्रस्पयिक क्रियास्थान 'अहावरे अट्टमे किरियट्ठाणे इत्यादि।
टीकार्थ-आठवां क्रियास्थान अध्यात्मप्रत्ययिक कहलाता है। मात्मा के आश्रित जो हो सो आध्यात्म है। तात्पर्य यह है कि यह क्रियास्थान क्रोध आदि के निमित्त से होता है। इसका स्वरूप इस
(८) अध्यात्मप्रत्ययि यिास्थान 'महावरे अट्ठमे किरियदाणे' त्याह
ટીકાથે--આઠમું ક્રિયાસ્થાન અધ્યાત્મ પ્રત્યધિક કહેવાય છે. આત્માના આશ્રયથી જે હેય તે અધ્યાત્મ છે. તાત્પર્ય એ છે કે-આ ક્રિયાથાન ક્રોધ વિગેરેના નિમિત્તથી હોય છે. તેનું વરૂપ આ પ્રમાણે છેકેઈ પર એ
For Private And Personal Use Only