________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे मभिमानिनो भवति, अपितु-इतोऽपि अधिकं दर्शयति-परलोके इहलोकेऽभिमानी नरः 'चंडे थद्धे चवले माणी यावि भवई' चण्डः स्तब्धः चपला मानी चापि भवति, तत्र-चण्ड:-उप्रतरः, स्तब्धः-अहङ्कारी, चपल:- प्रकृत्या चञ्चला, मानी-अभिमानी चापि भवति, 'एवं खलु तस्स' एवं खलु तस्य-पुरुषस्य 'तप्पत्तियं' तत्पत्ययिकम्-मान कारण कम्-गर्व नितम् 'सावज्जति अहिज्जई' सावधं कर्म इत्याधीयते-समुत्पद्यते । अभिमानपत्ययेन कर्म समुत्पद्यते एवम्-'णवमे नवमम् 'किरियट्ठाणे' क्रियास्थानम् 'माणवत्तिए' मानपत्ययिकम् 'त्ति आहिए' इत्या. ख्याम् इति ॥५०१०२५॥ । __मूलम् -अहावरे दसमे किरियटाणे मित्तदोसवत्तिए त्ति आहिज्जइ, से जहाणामए केइ पुरिसे माईहि वा पिईहि वा भाईहिं वा भइणाहिं वा भजाहिं वा धूयाहिं वा पुत्तेहिं वा सुण्हाहि वा सद्धिं संवसमाणे तेसिं अन्नयरति अहालहगंसि वि अवराहसि सयमेव गरुयं दंडं निवत्तेइ, तं जहा-सीओदगवियडंसि वा कायं उच्छोलित्ता भवइ, उसिणोदगवियडेण वा कायं ओसिंचित्ता भवइ, अगणिकाएणं कायं उवडहित्ता भवइ, जोत्तेण वा वेत्तेण वा णेत्तेण वा तयाइ वा कण्णण वा छियाए
___अभिमानी को इतना ही अशुभ फल नहीं प्राप्त होता, अपितु इससे भी अधिक फल भोगना पड़ता है। उसे दिखलाते हैं-इस लोक या परलोक में, जो पुरुष अभिमानी है, उग्रतर है, अहंकारी है, प्रकृति से चपल है और मानी है, उसको गर्व जनित पाप कर्म का बन्ध होता है, अर्थात् अभिमान के कारण कुत्सित कर्म उत्पन्न होते हैं। यह मानप्रत्ययिक क्रियास्थान कहा गया है ॥१०॥
અભિમાનીને એટલું જ અશુભ ફળ પ્રાપ્ત થાય છે, તેમ નહીં પણ તેનાથી પણ વધારે ફળ તેને ભેગવવું પડે છે, હવે તે બતાવે છે–આ લેક અથવા પરલોકમાં જે અભિમાની પુરૂષ છે, ઉગ્રતર છે, અહંકારી છે, પ્રકૃતિથી :ચપળ છે, અને માની છે, તેને ગર્વથી થવાવાળા પાપકર્મને બંધ થાય છે. અર્થાત અભિમાનના કારણે કુત્સિત કર્મ ઉત્પન્ન થાય છે. આ માન પ્રત્યયિક ફિયાસ્થાન કહેલ છે. ૧૦
For Private And Personal Use Only