________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
-
२१२
सूत्रकृताङ्गसूत्रे
भाषा समितस्य परिश्यक्तसाद्यभावस्य 'एसणा समियरस' एषणा समितस्यएषणासमित्या युक्तस्य ' आयाण मंडमत्तणिक खे त्रणासमिवस्स' आदान माण्ड मात्रानिक्षेपणासमितस्य - आदान माण्डमात्रानिक्षेपणानां या समितिः तया युक्तस्य 'उच्चार पासवण खेल सिंघणजलपरिहारणियासमिवस्त' उच्चारस्रवणखेलसिंधानजल्ल परिष्ठापनास जितस्य विष्ठासूत्र - फफ ष्ठीवन - नासिकामल - स्वेदजलजनितमलानां या परिष्ठापना तस्याः या समितिस्तयायुक्तस्य, 'मणसमिपहस' मनःसमितस्य ' वयसमियस्स' वचःसमितस्य- सावयवचनम योगरहितस्य 'काय समियस्स' कायसमितस्य शरीरसमित्या युक्तस्य, 'मणगुत्तस्स' मनोगुप्तस्य 'वयगुत्तस्स' वगुप्तस्य 'कायगुत्तस्व' कायगुप्तस्य 'गुनिंदियस्स' गुप्तेन्द्रियस्ययस्य सर्वाण्येवेन्द्रियाणि गुप्तानि स्ववशे स्थापितानि, विषयविमुखानीति यावत् 'गुत्तभयारिस्स' गुप्तब्रह्मचर्यस्य- सुरक्षितब्रह्मचर्यस्य 'आउच गच्छमाणस्स' आयुक्तं गच्छत्र:- सोपयोगं गमनागमनक्रियायां सर्वदोषयुक्तरूप 'आउ चिमाणरूप' आयुक्त तिष्ठतः स्थिता वपि सदोपयोगयुक्तस्य, 'आउ निसी यमाणस्स' आयुक्त निषीदतः - उपवेशनेऽपि सोपयोगमुपयुक्तस्य 'आउत्तं तुयट्टमाणस्स' सोपयुक्त स्वग्वर्त्तनां कुर्वतः पार्श्वपरिवत्तमेऽपि सर्वथोपयोगयुक्तस्य, का त्याग कर चुका है, एषणासमिति, आदान भाण्डमात्र निक्षेपणासमिति तथा उच्चारप्रस्रवण सिंघाणखेल जल्ल परिष्ठापना समिति से युक्त है अर्थात् मलसूत्र कफ थूक नासिकामल जल्ल- मैल आदि के त्यागने में यतनावान् हैं, मन वचन काय की समिति से सम्पन्न है, मन, वचन और काय की गुप्ति से गुप्त है, जिसने समस्त इन्द्रियों को गोपन (विषयविमुख) कर लिया है, जो गुप्त ब्रह्मचारी है, गमन क्रिया में उपयोगवान् है लेटने में उपयोगवान् है, खड़े होने एवं स्थित रहने में उपयोगवान् है, बैठेने में उपयोगवान् है, शरीर को खुजलाने
Acharya Shri Kailassagarsuri Gyanmandir
એષણા સમિતિ આદાનભાંડ માત્ર નિક્ષેપણા સમિતિ તથા ઉચ્ચાર, પ્રવણુ શિધાજી ખેલ્લ, જલ, પરિšાનિકા સમિતિથી યુક્ત છે, અર્થાત્ મળમૂત્ર ४३ थू१, नाम्नो भेल (गुंगा) भहस-भेत विगेरेना त्याग ४२वामां यतना वाणा होय छे भन, वयन याने अय समितिथी संपन्न युक्त छे, भन, વચન અને કાય ગુપ્તિથી ગુપ્ત છે. જેણે સઘળી ઇન્દ્રિયાનું ગેપન (વિષચથી વિમુખ) કરી લીધું છે, જેએ ગુપ્ત બ્રહ્મચારી છે, ગમન ક્રિયામાં ઉપયેગવાળા છે, સુત્રામાં ઉપયેગવાળા છે, ઉભા રહેવામાં ઉપયેગવાળા છે, એસવામાં ઉપયેગવાળા છે, શરીરને ખંજવાળવામાં પણ ઉપયેગવાળા છે,
For Private And Personal Use Only