________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३७
समयार्थबोधिनी टीका द्वि.श्रु. अ.२ क्रियास्थाननिरूपणम् 'सोवणियभाव पडिसंधाय' शौवनिकमा शुनां पालन कार्य प्रतिसन्धाय-अङ्गीकृत्य 'तमेव मुगगं वा अण्णयर वा वसं पाणं हंता जा' तमेव श्वानं वाऽन्यतरं चा त्रसं पाणं हत्वा यावत्-तमेव श्वानमन्यं वा जीवं व्यापाद्य स्वस्याऽऽजीविका निर्बहति, इति स कुत्सितकर्म ननितपापेन लि: स्वस्थापकीर्तेः 'उपक्वाइत्ता भाइ' उपख्यापयिता भवति । तद्विस्तारको भवतीति यावत् 'से एगइओ' स एकतयः कोऽपि पुरु: 'सोपणियंतियभावं पडि संधाय' अभिरन्त कमावं प्रति सन्धाय-श्वभिः-कुक्कुरादि जीपहिंसकपशुद्वारा वन्यपशुहिंसनव्यापार स्वीकृत्य 'तमेव मणुस्सं वा अनयर वा त पाणं हंता जाव' तमेव मनुष्यं वा अन्यतरं . वा त्रसं पाणं हत्वा यावत् तादृश हिंसकपशुद्वारा मनुष्यादिकान जीवान् व्यापाय 'आहारं आहारेई' आहारमाहारयति-भाजीविकामुपार्न यति, इति 'से' इति सा-ताश क्रूरकर्मकारी पुरुषः 'महा' महद्भिः 'पावेहि पापैः 'कम्मे हि' कर्मभिः 'अताणं' आत्मानम्-आत्मनः 'उपक्खहत्ता भाई' अख्यापयिता भवति ताश. कर्मजनितपापलितः स्वस्याऽपकीर्तेः लोके विस्तारको भवति । इदं तु-ऐहिक ताशकर्मणः फलम्, पारलौकिक-शास्त्रवेद्य तदनुभव वेध चेति भावः ॥१६-३१।। विस्तार करता है। कोई कुत्ते का पालन करके और उसी कुत्ते का या अन्य किसी त्रस प्राणी का घात करके आजीविका-निर्वाह करता है। यह कुत्सित कर्म जनित पाप से लिए होकर अपनी अपकीर्ति फैलाता है। कोई पापी शिकारी कुत्तों के द्वारा जंगली पशुओं की हिंसा के व्यापार को अंगीकार कर मनुष्य या अन्य किसी प्राणी का हनन आदि करके आहार करता है अर्थात् जीविका उपार्जन करता है। ऐसा क्रूर कर्म करने वाला पुरुष घोर पाप कर्मों के द्वारा लोक में अपना अपयश-विस्तार करता है।
यहां विविध प्रकार के घोर पापों का जो फल प्रदर्शित किया પાળીને અને એજ કુતરાને અથવા બીજા કોઈ ત્રસ પ્રાણીને ઘાત કરીને આજીવિકા–નિર્વાહ ચલાવે છે. તે નિંતિ કર્મથી થવાવાળા પાપથી લિપ્ત થઈને પિતાની અપકીતિ ફેલાવે છે. કેઈ પાપી શિકારી કૂતરાઓ દ્વારા જંગલી પશુઓની હિંસાની પ્રવૃત્તિને અંગીકાર કરીને મનુષ્ય અથવા બીજા કોઈ પ્રાણિને હનન વિગેરે કરીને આહાર કરે છે. અર્થાત્ આજીવિકા મેળવે છે. એવા કર કર્મ કરવાવાળા પુરૂષ ઘોર પાપકર્મો દ્વારા દુનિયામાં પિતાના અપજશને વિસ્તાર કરે છે.
અહિયાં અનેક પ્રકારના ઘોર પાપનું જે ફળ બતાવેલ છે, તે કેવળ
For Private And Personal Use Only