________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुत्रकृतागाचे मेनं हनिष्यामीति सभापुरतः प्रतिज्ञा कृत्या तित्तिरं वा-चट्टगं वा-लावर्ग वाकवोयं वा-कपिजलं वा-अन्नयरं वा तसं पाणं हंता भेता जाव उपक्खाइता भवई' वित्तिरं वा-वत्तकं वा-लायकं वा-कपोतं वा कपिञ्जलं वा-अन्यतरं वा सं प्राण इत्वा-मित्वा यावत् आत्मनोऽको रुपख्यापयिता भवति। अनेकप्रकारक शाणिवधं सोपयोगं कृत्वा-तत्यापेन पच्यते परलोके, ‘से एगइओ' स एकरण: पुनः कोऽऽपरः पुरुषः 'केणावि आयाणे गं' केनाऽप्यादानेन-केनापि अपमानजनककारणेन 'विरुद्धे समाणे विरुद्धः-विरोध रगतः क्रुद्धः सन् 'अदुवा' अथवा 'खलदाणेणं' खलदानेन-कुत्सितान्नप्रदानेन कुपितः 'अदुवा' अथवा 'मुरायाळएणं सुरास्थालकेन-अभीष्टार्थसिद्धयभावेन क्रुद्धः सन् 'गाहावईण वा गाहावा. पुत्ताण वा'गृहपतीनां वा गृहपतिपुत्राणां वा 'सयमेव' स्वयमेव 'अगणिकाएणं' अग्निकायेन 'सस्साई' शस्यानि 'झामेइ' धमति-दहति, 'अन्नेण वि' अन्येनाऽपि
'से एगइयो परिसामझो भो' इत्यादि ।
टीकार्थ-कोई-कई पुरुष ऐसे होते है जो समूह में से उठ कर 'मैं इसे मारूंगा' इस प्रकार समूह के समक्ष प्रतिज्ञो करते हैं तीतीर, पतक, सायक, कपोत, कपिंजल या अन्य किसी त्रस प्राणी का हनन आदि करके यावत् अपनी अपकीर्ति का विस्तार करते हैं। वे जान बूझ कर अनेक प्रकार के प्राणीयों का वध करके परलोक में पाप के फल से पीड़ित होते हैं।
कोई पुरुष किसी कारण से कुपित होकर- खराब अन्न देने से या सुरास्थालक आदि अन्य किसी कारण से क्रुद्ध होकर किसी गाथा. पति अथवा उसके पुत्रों के धान्य को आग से जला देता है, उसके गेहूं आदि धान्य में स्वयं आग लगा देता है, या मरे से आग लगा
'से एगइयो परिसामज्ज्ञाओ' त्यादि કિર્થકઈ-કઈ પુરૂષ એવા હોય છે, કે જેઓ સમૂહમાંથી હઠીને
मान भारीश' मा शते समुनी साभे प्रतिज्ञा ४२ छ, तेतर, मत, લાવક, કબૂતર, કપિંજલ અથવા બીજા કોઈ ત્રસ પ્રાણીનું હનન વિગેરે કરીને યાવત પિતાની અપકીતિને ફેલા કરે છે, તે જાણી બૂજીને અનેક પ્રકારના પ્રાણિયોની હિંસા કરીને પરલેકમાં પાપના ફળથી પીડા પામે છે.
કોઈ પુરૂષ કેઈ કારણથી કે યુક્ત થઈને ખરાબ અન્ન આપવાથી અથવા સૂરાWાલક વિગેરે બીજા કેઈ કારણથી ક્રોધવાળે થઈને કઈ ગાથા પતિ અથવા તેના પુત્રોના ધાન્યને અગ્નિથી બાળી નાખે છે. તેના ઘહું વિગેરે અનાજમાં સ્વયં આગ લગાવી દે છે, અથવા બીજા પાસે આગ :
For Private And Personal Use Only