________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम्
२१५ काले अाम्मे यादि भाइ' सैर-पूर्वोक्ता क्रिया एपकाले-चतुर्पक्ष गे अमर्मता चाऽपि भवति-कर्मसंज्ञामपि परित्यजति ‘एवं खलु तम्स' एवं खलु तस्य-वीतरा. गस्थ-ऐपिथिकी क्रिया भवति तप्पत्तियं तत्पत्पयिक-ऐपिथक नजन्यम् 'सावज' सावधं कर्म 'त्ति आहज्जा' इत्माधीयो-सा-पद्यते वीरागस्याऽपि 'तेरसमे किरियाणे ईरियावहिए' त्रयोदश क्रिशस्थानमै पथिकम् 'त्ति
आहिज्जइ' इत्याधीयते-इत्याख्यायते 'से बेमि' तदहं ब्रीमि-कथयामि-सुधर्मा स्वामी जम्बूस्वाभिनं पति कथयति-तीर्थ करोदीरितं क्रिया-थानं तुभ्यमहं कथ यामि, 'जे य अतीता-जे य पडुप्पन्ना जे य आगमिस्सा' ये चाऽगीता:-ये च प्रत्युत्पन्नाः-ये च भविष्यन्तो-भविष्यकाले भविष्यन्ति। 'अरिहंना भारता' आर्हन्तो भगवन: 'सव्ये ते एयाई वेव किरियट्ठाणाई' सर्वे ते तीकरा:-रतानिचैव त्रयोदशक्रियास्थानानि 'भासिमु' अमाषिषुः भापितवन्तः, 'भासे ति' भाषन्ते बद्ध एवं स्पृष्ट होती है दूसरे समय में सिर्फ प्रदेशों से (अनुभाग से नहीं) उसका वेदन होता है और तीप्तरे समय में निर्जग हो जाती है। तत्पश्चात् चतुर्थ आदि समयों में उसकी कर्मसंज्ञा भी नहीं रह जाती।
इस प्रकार उस निष्कपाय बीतराम पुरुष को ऐपिथिकी क्रिया होती है और उसके निमित्त से उसे सावध कर्म होता है। यह तेरहवां ऐर्यापथिक क्रियास्थान कहलाता है। - श्री सुधर्मा स्वामी जम्बूस्वामी से कहते हैं--हे जम्बू ! तीर्थ कर द्वारा प्ररूपित क्रियास्थान मैंने तुम्हें कहे हैं। जो तीर्थकर भूनकाल में हो चुके हैं, वर्तमान में है और भविष्य में होंगे, उन सभी अरिहन्त भगवन्तों ने यही तेरह क्रियास्थान कहे हैं, कहते हैं और कहेंगे। થાય છે. બીજા સમયમાં કેવળ પ્રદેશોથી (અનુ માગથી નહીં, તેનું વેદ થાય છે. અને ત્રીજા સમયમાં તેની નિર્જરા થાય છે. અર્થાત્ તેની કર્મ સંજ્ઞા પણ રહેતી નથી.
આ રીતે તે કષાય વિનાના વીતરાગ પુરૂષને ઐય પથિકી ક્રિયા હોય છે, અને તેના નિમિત્તથી તેને સાવધ કર્મ થાય છે. આ તેરમું ઐર્યાપયિક ક્રિયાસથાન કહેવાય છે.
શ્રી સુધર્માસ્વામી બૂસ્વામીને કહે છે કે – હે જરબૂ તીર્થકર દ્વારા પ્રરૂપિત ક્રિયાસ્થાન મેં તમને કહ્યા છે, જે તીર્થકર ભૂતકાળમાં થઈ ચુક્યા છે. વર્તમાનમાં છે. અને ભવિષ્યમાં થનારા સઘળા અરિહંત ભગવતેએ આ તેર याथान हा छ. हे छ, भने डेसे. तेनु प्रतिपादन थुछ, अरे छे.
For Private And Personal Use Only