________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतासो 'पुत्रकलत्रादिभिः सह यस्मिन् तल्लरनं गृहम् , तस्य हेतोः करणात् पूर्वोक्तां विद्या प्रयुञ्जते, 'सयणस्स हेउपजति' शयनस्य हेतोः-शय्याय ते प्रयुञ्जते 'अन्नेसिवा विरूवरूवाणं' अन्येषाम्-अन्नायतिरिक्तानां विरूपरूपाणामनेकरिधानाम् 'कामभो. गाणं' कामभोगानाम् 'हे' हेतोः 'पउति' प्रयुञ्जते 'ते अणारिया' ते अनार्याः 'विपडिवन्ना विपतिपन्ना 'तिरिछ तिरिश्वीनाम् 'ते विज्ज सेवेति' ते विद्या सेवन्ते, वस्तुतः इमा विद्याः परलोकपतिकूलतया नात्मकल्याणाय भवन्ति एतादृशा स्तेऽनार्याः 'कालमासे कालं किच्चा' कालमासे कालं कृत्वा 'अन्नयराई अन्यतरेषु 'आसुरियाई' आसुरिकेषु-तामसेष्विति यावत् 'किल्बिसियाई किल्लिषिकेषु 'ठाणाई' स्थानेषु 'उत्रवत्तारो भवंति' उपपत्तारो भवन्ति, 'तो वि विप्पमुच्चमाणा' सतोऽपि विषमुश्चन्तः स्वकृतकर्मणस्तत्र फलमुपभुज्य-ततो विच्युति प्राप्नुवन्तं सन्तः 'भुजो' भूयः-पुनरपि 'एलमूयत्ताए' एलमूकस्वाय-स्वाभाविकमूकतामाप्तये तथा'तम अंधयाए' तमोऽन्धस्वाय-जात्यन्धत्वाय 'पञ्चायति' प्रत्यायान्ति-पुनः पुनः संसारे एव जन्म गृह्णन्ति ॥सू०१५-३०॥ ___ यस्य नास्ति परलोकस्य चिन्ना, स हि-ऐहिकमेव सुखं बहुमन्यमानोऽनेकविधा पापक्रियां कृत्वा-धनमर्जयति, तदेव धनं सुमनसा धनमिति मनुते स पापकर्माऽनुष्ठानं परिगणयति
मूलम्-ले एगइओ आयहेडं वा जाइहेडं वा सयणहेडं वा अगारहेडं वा परिवारहेउं वा नायगं वा सहवासियं वा णिस्ताए तथा अन्य अनेक प्रकार के कामभोगों के हेतु प्रयोग करते हैं। किन्तु ये विद्याएं आत्महित या परलोक से प्रतिकूल हैं। इनका सेवन करने वाले भ्रम में पड़े हैं अनार्य पुरुष मृत्यु के अवसर पर मरण करके असुर संबंधी किल्विषक स्थानों में उत्पन्न होते है। जब वहां से अपने किये कर्म का फल भोग कर चक्ते हैं तो पुनः जन्म से गूंगे और अंधे के रूप में जन्म लेते हैं और वार-चार जन्म-मरण करते हैं ॥१५॥ અન્ય અનેક પ્રકારના કામના કારણે પ્રયોગ કરે છે. પરંતુ આ વિદ્યાએ આત્મહિત અથવા પરલોકથી પ્રતિકૂળ છે. તેનું સેવન કરવાવાળા ભ્રમમાં પડેલ છે. અનાર્ય પુરૂષ મૃત્યુના અવસરે મરણ પામીને અસુર સંબંધી કિલિબષક રથનેમાં ઉત્પન્ન થાય છે. પછી ત્યાંથી પોતે કરેલા કર્મોનું ફળ ભોગવીને ચવે છે, અને ફરીથી જન્મથી ગુંગા અને આંધળાના રૂપે જન્મ લે છે. અને વારંવાર જન્મ મરણ ધારણ કરે છે. ૧૫
For Private And Personal Use Only