________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थान निरूपणम्
२१३
--
!
'आउतं मुंत्रमागस्स' सोपयोगं भुञ्जानस्य- आहारसमयेऽपि उपयोगवतः, 'आउतं भासमाणस्स' सोपयोगं भाषमाणस्य मकते- आयुक्तवं निराद्यवचनप्रोक्तत्वमेव 'आउतं वत्थं परिग्गदं केवलं पायपुंछ गिण्दमागस्स' सोपयुक्तं वस्त्रं परिग्रहं कम्बलं पादमोंछने सोरक सुखवस्त्रां गृह्णनो वा, वस्त्रपरिग्रहादीनां ग्रहणमपि-उपयोगवान् सन्नेव करोति, 'पिकिमाणस्स वा' निक्षि पतोऽपि वा उपयोगयुक्त एव एतेषां वस्त्रपरिग्रहादीनां संरक्षणमपि । किं बहुना 'जाव' यावत् 'चक्रम्हणिवायमचि' चक्षुः-पक्ष निमीलनमपि, चक्षुष उन्मेष निमेषावपि सोपयोगमेव कुर्वतः यद्यत् किमपि कार्यं करोति तत्सर्व सोपयोगमेव भवति । एतादृशः पुरुषः सर्वतो विरक्तः - मानमात्राय अवकलते, मोक्षाऽधिकारी भवति, 'अस्थि विमाया सुहमा किरिया ईरियादिया नाम कज्ज' अस्ति विमात्रा - अनेकप्रकारा, स्वोकमात्रा वा दुर्विज्ञेयत्वात् । सूक्ष्मबुद्धिनापि दुःखे - नेत्र ज्ञायते एतादृशी - ऐयोपथिकी क्रिया क्रियते नाम, सूक्ष्मा सा- ऐर्यापथिकी क्रिया कर्त्तः संग्ना भवति । सा ऐपपथिकी क्रिया, 'पढसमए' प्रथमसमये में भी उपयोगवान् है, आहार करने में उपयोगवान् है, भाषण करने में उपयोगवान् है निरवद्य वचनों का ही प्रयोग करता है, वस्त्र पात्र कंपल चादछन सदोरक मुपत्ति आदि के ग्रहण करने में एवं रखने में उपयोगवान् है अधिक क्या कहा जाय, जो आंख का पलक गिराने में भी उपयोगवान् है, तात्पर्य यह कि जो प्रत्येक क्रिया उपयोग पूर्वक ही करता है ऐसा सम्पूर्ण रूप से विरक्त साधु अन्य भावना वालामोक्ष का अधिकारी होता है। ऐसे साधु को भी विविध मात्रा से अनेक प्रकार की सूक्ष्म ऐयपिथिकी क्रिया लगती है, जिसे सूक्ष्म बुद्धि वाले भी कठिनाई से ही जान सकते हैं। वह ऐर्यावधिकी क्रिया पहले
9
આહાર કરવામાં ઉપયોગ વાળા છે. માલવામાં ઉપયેગ વાળા છે. નિરવદ્ય वयानो प्रयोग उरे छे, वस्त्र, पात्र, भण, पाहछन, सहो२४ भु. પત્તી વિગેરે ગ્રહણ કરવામાં અને રાખવામાં ઉપયોગ વાળા છે, વધારે શુ કહેવાય ? જેઓ આંખના પલકારા મારવામાં પશુ ઉપયોગવાળા છે, કહેવાનું તપ એ છે કે-જેઓ પ્રત્યેક ક્રિયાએ ઉપયોગ પૂર્વકજ કરે છે, સ પૂર્ણ પણાથી વિકૃત એવા એ સાધુ અનન્ય ભાવનાવાળા મેક્ષના અધિકારી મને છે. એવા સાધુને પણ જુદી જુદી માત્રાથી અનેક પ્રકારની સૂક્ષ્મ એવી અય્યપ થિકી ક્રિયા લાગે છે. જેને સૂક્ષ્મ બુદ્ધિવાળાએ પણ મુશ્કેલીથી જ જાણી શકે છે. તે અર્પાપથિકી ક્રિયા પડેલા સમયમાં સૂક્ષ્મતમ કાળમાં-જે આગ
For Private And Personal Use Only