________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२१
समथार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् मेघादीनां ज्ञानं यतो जायते-तदानरिक्षं शास्त्रम् आकाश सम्बन्धि वस्तुसूचकम् 'अंग' आङ्गम् अङ्ग सम्बन्धिशास्त्रम्, येन नेत्रस्फुरणादीनां शुभाऽशुभं ज्ञायते, नेत्रबाहुभ्रकुटिपादादीनां स्फुरणं तत्फलश्चेत्यादिः । 'सरं' स्वरम्-शब्द:-काकशृगालादीनां शब्दं श्रुत्वा तत्फलपापकं शास्त्रम् । 'लकवर्ग' लक्षणम्-हस्तपादादौ यत्रतिलशं वचकादीनां फलयोधकं लक्षगशास्त्रम् 'बंजगं' पञ्जनम् -पुरुषादिशरीरे मसतिलादि प्रख्यापकं शास्त्रम् । 'इस्थिलकावणं' स्त्री लक्षगम्-पद्मिनी-शविनीचित्रिणी-हस्तिनीत्यादिप्रभेदमख्यापकं तत्फलबोध शास्त्रं स्त्रीलक्षणम् 'पुरिसलक्खणं' पुरुषलक्षगम्-पुरुषाणामनाऽशषभशशक भेदानां फलबोधकं शास्त्रम् । 'हयलक्खणं' हयलक्षणम्-अश्वानां स्वरूपबोधकम् शास्त्रम् 'गयलक्खगं' गजलणम्-इमे समीचीना असमीचीनाश्च त्यादि बोधकम् । 'गोलक्खणं' गोलक्षणम्ज्ञान जिससे होता है ऐसा आकाश संबंधी कथन करने वाला शास्त्र। (५) आंग-अंग संबंधी शास्त्र, जिससे नेत्र आदि के फड़कने का ज्ञान होता है, अर्थात् नेत्र, बाहु, भृकुटि तथा पैर आदि के फरकना तथा उसका फल जाना जाता है। (६) स्वर-काक, शृगाल आदि के शब्दों को सुनकर उसका फल कहने वाला शास्त्र । (७) लक्षण-हाथों पैरों आदि में जौ तिल शंख चक्र आदि के फल को बताने वाला शास्त्र । (८) व्यंजन-शरीर के मस तिल आदि का फल कहने वाला शस्त्र । (९) पद्मिनी शंखिनी चित्रिणी हस्तिनी आदि भेद कहने वाला तथा उनके लक्षण आदि कहने वाला शास्त्र। (१०) पुरुष लक्षणपुरुषों के अज, अश्व, वृष, शशक आदि भेद और उनके लक्षण
याय छ, मेवु मा समधी ४थन ४२वावाणु शास्त्र (५) मांग-मग સંબંધી શાસ્ત્ર, કે જેનાથી નેત્ર ફરકવા વિગેરેનું જ્ઞાન થાય છે; અર્થાત આંખ, બાહુ-હાથ, ભ્રકુટિ ભરે; તથા પગ, વિગેરેના ફરકવાનું જ્ઞાન થાય छ, तथा तन! नुन थाय छ, (6) १२-११, शिया वगेरेना શને સાંભળીને તેનું ફળ બતાવવા વાળું શાસ્ત્ર. (૭) લક્ષણ-હાથે પગે વિગેરેમાં જે તલ, શંખ, ચક વિગેરેના લક્ષણે હોય છે. તેના ફળનું નિરૂપણ કરવાવાળું શાસ્ત્ર (૮) વ્યંજન-શરીરના મસ, તલ, વિગેરેનું ફલ બતાવવા पाणु शास्त्र, (८) स्त्री १४-५मिनी, शमिनी, रित्रिी मिनी विशेरे ભેદ બતાવનારું તથા તેના લક્ષણે વિગેરેનું નિરૂપણ કરવાવાળું શાસ્ત્ર (૧૦)
પુરૂષલક્ષણ પુરૂષના અજ-બરે અધ, ઘડે. વૃષ સસલે, વિગેરેના ભેદ . અને તેના લક્ષણે વિગેરેનું નિરૂપણ કરવાવાળું શાસ્ત્ર (૧૧) હય લક્ષણ
For Private And Personal Use Only